Declension table of ?myakṣya

Deva

MasculineSingularDualPlural
Nominativemyakṣyaḥ myakṣyau myakṣyāḥ
Vocativemyakṣya myakṣyau myakṣyāḥ
Accusativemyakṣyam myakṣyau myakṣyān
Instrumentalmyakṣyeṇa myakṣyābhyām myakṣyaiḥ myakṣyebhiḥ
Dativemyakṣyāya myakṣyābhyām myakṣyebhyaḥ
Ablativemyakṣyāt myakṣyābhyām myakṣyebhyaḥ
Genitivemyakṣyasya myakṣyayoḥ myakṣyāṇām
Locativemyakṣye myakṣyayoḥ myakṣyeṣu

Compound myakṣya -

Adverb -myakṣyam -myakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria