Declension table of ?myakṣamāṇa

Deva

NeuterSingularDualPlural
Nominativemyakṣamāṇam myakṣamāṇe myakṣamāṇāni
Vocativemyakṣamāṇa myakṣamāṇe myakṣamāṇāni
Accusativemyakṣamāṇam myakṣamāṇe myakṣamāṇāni
Instrumentalmyakṣamāṇena myakṣamāṇābhyām myakṣamāṇaiḥ
Dativemyakṣamāṇāya myakṣamāṇābhyām myakṣamāṇebhyaḥ
Ablativemyakṣamāṇāt myakṣamāṇābhyām myakṣamāṇebhyaḥ
Genitivemyakṣamāṇasya myakṣamāṇayoḥ myakṣamāṇānām
Locativemyakṣamāṇe myakṣamāṇayoḥ myakṣamāṇeṣu

Compound myakṣamāṇa -

Adverb -myakṣamāṇam -myakṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria