Declension table of ?myakṣitavya

Deva

MasculineSingularDualPlural
Nominativemyakṣitavyaḥ myakṣitavyau myakṣitavyāḥ
Vocativemyakṣitavya myakṣitavyau myakṣitavyāḥ
Accusativemyakṣitavyam myakṣitavyau myakṣitavyān
Instrumentalmyakṣitavyena myakṣitavyābhyām myakṣitavyaiḥ myakṣitavyebhiḥ
Dativemyakṣitavyāya myakṣitavyābhyām myakṣitavyebhyaḥ
Ablativemyakṣitavyāt myakṣitavyābhyām myakṣitavyebhyaḥ
Genitivemyakṣitavyasya myakṣitavyayoḥ myakṣitavyānām
Locativemyakṣitavye myakṣitavyayoḥ myakṣitavyeṣu

Compound myakṣitavya -

Adverb -myakṣitavyam -myakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria