Declension table of ?myakṣitavat

Deva

NeuterSingularDualPlural
Nominativemyakṣitavat myakṣitavantī myakṣitavatī myakṣitavanti
Vocativemyakṣitavat myakṣitavantī myakṣitavatī myakṣitavanti
Accusativemyakṣitavat myakṣitavantī myakṣitavatī myakṣitavanti
Instrumentalmyakṣitavatā myakṣitavadbhyām myakṣitavadbhiḥ
Dativemyakṣitavate myakṣitavadbhyām myakṣitavadbhyaḥ
Ablativemyakṣitavataḥ myakṣitavadbhyām myakṣitavadbhyaḥ
Genitivemyakṣitavataḥ myakṣitavatoḥ myakṣitavatām
Locativemyakṣitavati myakṣitavatoḥ myakṣitavatsu

Adverb -myakṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria