Declension table of ?myakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemyakṣyamāṇam myakṣyamāṇe myakṣyamāṇāni
Vocativemyakṣyamāṇa myakṣyamāṇe myakṣyamāṇāni
Accusativemyakṣyamāṇam myakṣyamāṇe myakṣyamāṇāni
Instrumentalmyakṣyamāṇena myakṣyamāṇābhyām myakṣyamāṇaiḥ
Dativemyakṣyamāṇāya myakṣyamāṇābhyām myakṣyamāṇebhyaḥ
Ablativemyakṣyamāṇāt myakṣyamāṇābhyām myakṣyamāṇebhyaḥ
Genitivemyakṣyamāṇasya myakṣyamāṇayoḥ myakṣyamāṇānām
Locativemyakṣyamāṇe myakṣyamāṇayoḥ myakṣyamāṇeṣu

Compound myakṣyamāṇa -

Adverb -myakṣyamāṇam -myakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria