Declension table of ?mimikṣāṇa

Deva

NeuterSingularDualPlural
Nominativemimikṣāṇam mimikṣāṇe mimikṣāṇāni
Vocativemimikṣāṇa mimikṣāṇe mimikṣāṇāni
Accusativemimikṣāṇam mimikṣāṇe mimikṣāṇāni
Instrumentalmimikṣāṇena mimikṣāṇābhyām mimikṣāṇaiḥ
Dativemimikṣāṇāya mimikṣāṇābhyām mimikṣāṇebhyaḥ
Ablativemimikṣāṇāt mimikṣāṇābhyām mimikṣāṇebhyaḥ
Genitivemimikṣāṇasya mimikṣāṇayoḥ mimikṣāṇānām
Locativemimikṣāṇe mimikṣāṇayoḥ mimikṣāṇeṣu

Compound mimikṣāṇa -

Adverb -mimikṣāṇam -mimikṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria