Declension table of ?myakṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativemyakṣiṣyantī myakṣiṣyantyau myakṣiṣyantyaḥ
Vocativemyakṣiṣyanti myakṣiṣyantyau myakṣiṣyantyaḥ
Accusativemyakṣiṣyantīm myakṣiṣyantyau myakṣiṣyantīḥ
Instrumentalmyakṣiṣyantyā myakṣiṣyantībhyām myakṣiṣyantībhiḥ
Dativemyakṣiṣyantyai myakṣiṣyantībhyām myakṣiṣyantībhyaḥ
Ablativemyakṣiṣyantyāḥ myakṣiṣyantībhyām myakṣiṣyantībhyaḥ
Genitivemyakṣiṣyantyāḥ myakṣiṣyantyoḥ myakṣiṣyantīnām
Locativemyakṣiṣyantyām myakṣiṣyantyoḥ myakṣiṣyantīṣu

Compound myakṣiṣyanti - myakṣiṣyantī -

Adverb -myakṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria