Conjugation tables of sthā_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttiṣṭhāmi tiṣṭhāvaḥ tiṣṭhāmaḥ
Secondtiṣṭhasi tiṣṭhathaḥ tiṣṭhatha
Thirdtiṣṭhati tiṣṭhataḥ tiṣṭhanti


MiddleSingularDualPlural
Firsttiṣṭhe tiṣṭhāvahe tiṣṭhāmahe
Secondtiṣṭhase tiṣṭhethe tiṣṭhadhve
Thirdtiṣṭhate tiṣṭhete tiṣṭhante


PassiveSingularDualPlural
Firststhīye sthīyāvahe sthīyāmahe
Secondsthīyase sthīyethe sthīyadhve
Thirdsthīyate sthīyete sthīyante


Imperfect

ActiveSingularDualPlural
Firstatiṣṭham atiṣṭhāva atiṣṭhāma
Secondatiṣṭhaḥ atiṣṭhatam atiṣṭhata
Thirdatiṣṭhat atiṣṭhatām atiṣṭhan


MiddleSingularDualPlural
Firstatiṣṭhe atiṣṭhāvahi atiṣṭhāmahi
Secondatiṣṭhathāḥ atiṣṭhethām atiṣṭhadhvam
Thirdatiṣṭhata atiṣṭhetām atiṣṭhanta


PassiveSingularDualPlural
Firstasthīye asthīyāvahi asthīyāmahi
Secondasthīyathāḥ asthīyethām asthīyadhvam
Thirdasthīyata asthīyetām asthīyanta


Optative

ActiveSingularDualPlural
Firsttiṣṭheyam tiṣṭheva tiṣṭhema
Secondtiṣṭheḥ tiṣṭhetam tiṣṭheta
Thirdtiṣṭhet tiṣṭhetām tiṣṭheyuḥ


MiddleSingularDualPlural
Firsttiṣṭheya tiṣṭhevahi tiṣṭhemahi
Secondtiṣṭhethāḥ tiṣṭheyāthām tiṣṭhedhvam
Thirdtiṣṭheta tiṣṭheyātām tiṣṭheran


PassiveSingularDualPlural
Firststhīyeya sthīyevahi sthīyemahi
Secondsthīyethāḥ sthīyeyāthām sthīyedhvam
Thirdsthīyeta sthīyeyātām sthīyeran


Imperative

ActiveSingularDualPlural
Firsttiṣṭhāni tiṣṭhāva tiṣṭhāma
Secondtiṣṭha tiṣṭhatam tiṣṭhata
Thirdtiṣṭhatu tiṣṭhatām tiṣṭhantu


MiddleSingularDualPlural
Firsttiṣṭhai tiṣṭhāvahai tiṣṭhāmahai
Secondtiṣṭhasva tiṣṭhethām tiṣṭhadhvam
Thirdtiṣṭhatām tiṣṭhetām tiṣṭhantām


PassiveSingularDualPlural
Firststhīyai sthīyāvahai sthīyāmahai
Secondsthīyasva sthīyethām sthīyadhvam
Thirdsthīyatām sthīyetām sthīyantām


Future

ActiveSingularDualPlural
Firststhāsyāmi sthāsyāvaḥ sthāsyāmaḥ
Secondsthāsyasi sthāsyathaḥ sthāsyatha
Thirdsthāsyati sthāsyataḥ sthāsyanti


MiddleSingularDualPlural
Firststhāsye sthāsyāvahe sthāsyāmahe
Secondsthāsyase sthāsyethe sthāsyadhve
Thirdsthāsyate sthāsyete sthāsyante


Conditional

ActiveSingularDualPlural
Firstasthāsyam asthāsyāva asthāsyāma
Secondasthāsyaḥ asthāsyatam asthāsyata
Thirdasthāsyat asthāsyatām asthāsyan


MiddleSingularDualPlural
Firstasthāsye asthāsyāvahi asthāsyāmahi
Secondasthāsyathāḥ asthāsyethām asthāsyadhvam
Thirdasthāsyata asthāsyetām asthāsyanta


Periphrastic Future

ActiveSingularDualPlural
Firststhātāsmi sthātāsvaḥ sthātāsmaḥ
Secondsthātāsi sthātāsthaḥ sthātāstha
Thirdsthātā sthātārau sthātāraḥ


Perfect

ActiveSingularDualPlural
Firsttasthau tasthiva tasthima
Secondtasthitha tasthātha tasthathuḥ tastha
Thirdtasthau tasthatuḥ tasthuḥ


MiddleSingularDualPlural
Firsttasthe tasthivahe tasthimahe
Secondtasthiṣe tasthāthe tasthidhve
Thirdtasthe tasthāte tasthire


Aorist

ActiveSingularDualPlural
Firstasthām asthāva asthāma
Secondasthāḥ asthātam asthāta
Thirdasthāt asthātām asthuḥ


MiddleSingularDualPlural
Firstasthī asthivahi asthimahi
Secondasthithāḥ asthyāthām asthidhvam
Thirdasthita asthyātām asthyata


PassiveSingularDualPlural
First
Second
Thirdasthāyi


Benedictive

ActiveSingularDualPlural
Firststheyāsam stheyāsva stheyāsma
Secondstheyāḥ stheyāstam stheyāsta
Thirdstheyāt stheyāstām stheyāsuḥ

Participles

Past Passive Participle
sthita m. n. sthitā f.

Past Active Participle
sthitavat m. n. sthitavatī f.

Present Active Participle
tiṣṭhat m. n. tiṣṭhantī f.

Present Middle Participle
tiṣṭhamāna m. n. tiṣṭhamānā f.

Present Passive Participle
sthīyamāna m. n. sthīyamānā f.

Future Active Participle
sthāsyat m. n. sthāsyantī f.

Future Middle Participle
sthāsyamāna m. n. sthāsyamānā f.

Future Passive Participle
sthātavya m. n. sthātavyā f.

Future Passive Participle
stheya m. n. stheyā f.

Future Passive Participle
sthānīya m. n. sthānīyā f.

Perfect Active Participle
tasthivas m. n. tasthuṣī f.

Perfect Middle Participle
tasthāna m. n. tasthānā f.

Indeclinable forms

Infinitive
sthātum

Absolutive
sthitvā

Absolutive
-sthāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firststhāpayāmi sthāpayāvaḥ sthāpayāmaḥ
Secondsthāpayasi sthāpayathaḥ sthāpayatha
Thirdsthāpayati sthāpayataḥ sthāpayanti


MiddleSingularDualPlural
Firststhāpaye sthāpayāvahe sthāpayāmahe
Secondsthāpayase sthāpayethe sthāpayadhve
Thirdsthāpayate sthāpayete sthāpayante


PassiveSingularDualPlural
Firststhāpye sthāpyāvahe sthāpyāmahe
Secondsthāpyase sthāpyethe sthāpyadhve
Thirdsthāpyate sthāpyete sthāpyante


Imperfect

ActiveSingularDualPlural
Firstasthāpayam asthāpayāva asthāpayāma
Secondasthāpayaḥ asthāpayatam asthāpayata
Thirdasthāpayat asthāpayatām asthāpayan


MiddleSingularDualPlural
Firstasthāpaye asthāpayāvahi asthāpayāmahi
Secondasthāpayathāḥ asthāpayethām asthāpayadhvam
Thirdasthāpayata asthāpayetām asthāpayanta


PassiveSingularDualPlural
Firstasthāpye asthāpyāvahi asthāpyāmahi
Secondasthāpyathāḥ asthāpyethām asthāpyadhvam
Thirdasthāpyata asthāpyetām asthāpyanta


Optative

ActiveSingularDualPlural
Firststhāpayeyam sthāpayeva sthāpayema
Secondsthāpayeḥ sthāpayetam sthāpayeta
Thirdsthāpayet sthāpayetām sthāpayeyuḥ


MiddleSingularDualPlural
Firststhāpayeya sthāpayevahi sthāpayemahi
Secondsthāpayethāḥ sthāpayeyāthām sthāpayedhvam
Thirdsthāpayeta sthāpayeyātām sthāpayeran


PassiveSingularDualPlural
Firststhāpyeya sthāpyevahi sthāpyemahi
Secondsthāpyethāḥ sthāpyeyāthām sthāpyedhvam
Thirdsthāpyeta sthāpyeyātām sthāpyeran


Imperative

ActiveSingularDualPlural
Firststhāpayāni sthāpayāva sthāpayāma
Secondsthāpaya sthāpayatam sthāpayata
Thirdsthāpayatu sthāpayatām sthāpayantu


MiddleSingularDualPlural
Firststhāpayai sthāpayāvahai sthāpayāmahai
Secondsthāpayasva sthāpayethām sthāpayadhvam
Thirdsthāpayatām sthāpayetām sthāpayantām


PassiveSingularDualPlural
Firststhāpyai sthāpyāvahai sthāpyāmahai
Secondsthāpyasva sthāpyethām sthāpyadhvam
Thirdsthāpyatām sthāpyetām sthāpyantām


Future

ActiveSingularDualPlural
Firststhāpayiṣyāmi sthāpayiṣyāvaḥ sthāpayiṣyāmaḥ
Secondsthāpayiṣyasi sthāpayiṣyathaḥ sthāpayiṣyatha
Thirdsthāpayiṣyati sthāpayiṣyataḥ sthāpayiṣyanti


MiddleSingularDualPlural
Firststhāpayiṣye sthāpayiṣyāvahe sthāpayiṣyāmahe
Secondsthāpayiṣyase sthāpayiṣyethe sthāpayiṣyadhve
Thirdsthāpayiṣyate sthāpayiṣyete sthāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststhāpayitāsmi sthāpayitāsvaḥ sthāpayitāsmaḥ
Secondsthāpayitāsi sthāpayitāsthaḥ sthāpayitāstha
Thirdsthāpayitā sthāpayitārau sthāpayitāraḥ


Aorist

ActiveSingularDualPlural
Firstatiṣṭhipam atiṣṭhipāva atiṣṭhipāma
Secondatiṣṭhipaḥ atiṣṭhipatam atiṣṭhipata
Thirdatiṣṭhipat atiṣṭhipatām atiṣṭhipan


MiddleSingularDualPlural
Firstatiṣṭhipe atiṣṭhipāvahi atiṣṭhipāmahi
Secondatiṣṭhipathāḥ atiṣṭhipethām atiṣṭhipadhvam
Thirdatiṣṭhipata atiṣṭhipetām atiṣṭhipanta

Participles

Past Passive Participle
sthāpita m. n. sthāpitā f.

Past Active Participle
sthāpitavat m. n. sthāpitavatī f.

Present Active Participle
sthāpayat m. n. sthāpayantī f.

Present Middle Participle
sthāpayamāna m. n. sthāpayamānā f.

Present Passive Participle
sthāpyamāna m. n. sthāpyamānā f.

Future Active Participle
sthāpayiṣyat m. n. sthāpayiṣyantī f.

Future Middle Participle
sthāpayiṣyamāṇa m. n. sthāpayiṣyamāṇā f.

Future Passive Participle
sthāpya m. n. sthāpyā f.

Future Passive Participle
sthāpanīya m. n. sthāpanīyā f.

Future Passive Participle
sthāpayitavya m. n. sthāpayitavyā f.

Indeclinable forms

Infinitive
sthāpayitum

Absolutive
sthāpayitvā

Absolutive
-sthāpya

Periphrastic Perfect
sthāpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria