Declension table of ?sthāsyamāna

Deva

MasculineSingularDualPlural
Nominativesthāsyamānaḥ sthāsyamānau sthāsyamānāḥ
Vocativesthāsyamāna sthāsyamānau sthāsyamānāḥ
Accusativesthāsyamānam sthāsyamānau sthāsyamānān
Instrumentalsthāsyamānena sthāsyamānābhyām sthāsyamānaiḥ sthāsyamānebhiḥ
Dativesthāsyamānāya sthāsyamānābhyām sthāsyamānebhyaḥ
Ablativesthāsyamānāt sthāsyamānābhyām sthāsyamānebhyaḥ
Genitivesthāsyamānasya sthāsyamānayoḥ sthāsyamānānām
Locativesthāsyamāne sthāsyamānayoḥ sthāsyamāneṣu

Compound sthāsyamāna -

Adverb -sthāsyamānam -sthāsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria