The Sanskrit Grammarian: Declension |
---|
Declension table of sthānīya from sthā_1 |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthānīyaḥ | sthānīyau | sthānīyāḥ |
Vocative | sthānīya | sthānīyau | sthānīyāḥ |
Accusative | sthānīyam | sthānīyau | sthānīyān |
Instrumental | sthānīyena | sthānīyābhyām | sthānīyaiḥ |
Dative | sthānīyāya | sthānīyābhyām | sthānīyebhyaḥ |
Ablative | sthānīyāt | sthānīyābhyām | sthānīyebhyaḥ |
Genitive | sthānīyasya | sthānīyayoḥ | sthānīyānām |
Locative | sthānīye | sthānīyayoḥ | sthānīyeṣu |