Declension table of ?sthānīya

Deva

MasculineSingularDualPlural
Nominativesthānīyaḥ sthānīyau sthānīyāḥ
Vocativesthānīya sthānīyau sthānīyāḥ
Accusativesthānīyam sthānīyau sthānīyān
Instrumentalsthānīyena sthānīyābhyām sthānīyaiḥ sthānīyebhiḥ
Dativesthānīyāya sthānīyābhyām sthānīyebhyaḥ
Ablativesthānīyāt sthānīyābhyām sthānīyebhyaḥ
Genitivesthānīyasya sthānīyayoḥ sthānīyānām
Locativesthānīye sthānīyayoḥ sthānīyeṣu

Compound sthānīya -

Adverb -sthānīyam -sthānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria