The Sanskrit Grammarian: Declension |
---|
Declension table of sthāpayiṣyamāṇa from sthā_1 |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthāpayiṣyamāṇaḥ | sthāpayiṣyamāṇau | sthāpayiṣyamāṇāḥ |
Vocative | sthāpayiṣyamāṇa | sthāpayiṣyamāṇau | sthāpayiṣyamāṇāḥ |
Accusative | sthāpayiṣyamāṇam | sthāpayiṣyamāṇau | sthāpayiṣyamāṇān |
Instrumental | sthāpayiṣyamāṇena | sthāpayiṣyamāṇābhyām | sthāpayiṣyamāṇaiḥ |
Dative | sthāpayiṣyamāṇāya | sthāpayiṣyamāṇābhyām | sthāpayiṣyamāṇebhyaḥ |
Ablative | sthāpayiṣyamāṇāt | sthāpayiṣyamāṇābhyām | sthāpayiṣyamāṇebhyaḥ |
Genitive | sthāpayiṣyamāṇasya | sthāpayiṣyamāṇayoḥ | sthāpayiṣyamāṇānām |
Locative | sthāpayiṣyamāṇe | sthāpayiṣyamāṇayoḥ | sthāpayiṣyamāṇeṣu |