Declension table of ?sthitavat

Deva

MasculineSingularDualPlural
Nominativesthitavān sthitavantau sthitavantaḥ
Vocativesthitavan sthitavantau sthitavantaḥ
Accusativesthitavantam sthitavantau sthitavataḥ
Instrumentalsthitavatā sthitavadbhyām sthitavadbhiḥ
Dativesthitavate sthitavadbhyām sthitavadbhyaḥ
Ablativesthitavataḥ sthitavadbhyām sthitavadbhyaḥ
Genitivesthitavataḥ sthitavatoḥ sthitavatām
Locativesthitavati sthitavatoḥ sthitavatsu

Compound sthitavat -

Adverb -sthitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria