Declension table of ?sthāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativesthāpayiṣyan sthāpayiṣyantau sthāpayiṣyantaḥ
Vocativesthāpayiṣyan sthāpayiṣyantau sthāpayiṣyantaḥ
Accusativesthāpayiṣyantam sthāpayiṣyantau sthāpayiṣyataḥ
Instrumentalsthāpayiṣyatā sthāpayiṣyadbhyām sthāpayiṣyadbhiḥ
Dativesthāpayiṣyate sthāpayiṣyadbhyām sthāpayiṣyadbhyaḥ
Ablativesthāpayiṣyataḥ sthāpayiṣyadbhyām sthāpayiṣyadbhyaḥ
Genitivesthāpayiṣyataḥ sthāpayiṣyatoḥ sthāpayiṣyatām
Locativesthāpayiṣyati sthāpayiṣyatoḥ sthāpayiṣyatsu

Compound sthāpayiṣyat -

Adverb -sthāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria