The Sanskrit Grammarian: Declension |
---|
Declension table of sthāpayamāna from sthā_1 |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthāpayamānam | sthāpayamāne | sthāpayamānāni |
Vocative | sthāpayamāna | sthāpayamāne | sthāpayamānāni |
Accusative | sthāpayamānam | sthāpayamāne | sthāpayamānāni |
Instrumental | sthāpayamānena | sthāpayamānābhyām | sthāpayamānaiḥ |
Dative | sthāpayamānāya | sthāpayamānābhyām | sthāpayamānebhyaḥ |
Ablative | sthāpayamānāt | sthāpayamānābhyām | sthāpayamānebhyaḥ |
Genitive | sthāpayamānasya | sthāpayamānayoḥ | sthāpayamānānām |
Locative | sthāpayamāne | sthāpayamānayoḥ | sthāpayamāneṣu |