Declension table of ?tiṣṭhamāna

Deva

NeuterSingularDualPlural
Nominativetiṣṭhamānam tiṣṭhamāne tiṣṭhamānāni
Vocativetiṣṭhamāna tiṣṭhamāne tiṣṭhamānāni
Accusativetiṣṭhamānam tiṣṭhamāne tiṣṭhamānāni
Instrumentaltiṣṭhamānena tiṣṭhamānābhyām tiṣṭhamānaiḥ
Dativetiṣṭhamānāya tiṣṭhamānābhyām tiṣṭhamānebhyaḥ
Ablativetiṣṭhamānāt tiṣṭhamānābhyām tiṣṭhamānebhyaḥ
Genitivetiṣṭhamānasya tiṣṭhamānayoḥ tiṣṭhamānānām
Locativetiṣṭhamāne tiṣṭhamānayoḥ tiṣṭhamāneṣu

Compound tiṣṭhamāna -

Adverb -tiṣṭhamānam -tiṣṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria