Declension table of ?sthāpitavatī

Deva

FeminineSingularDualPlural
Nominativesthāpitavatī sthāpitavatyau sthāpitavatyaḥ
Vocativesthāpitavati sthāpitavatyau sthāpitavatyaḥ
Accusativesthāpitavatīm sthāpitavatyau sthāpitavatīḥ
Instrumentalsthāpitavatyā sthāpitavatībhyām sthāpitavatībhiḥ
Dativesthāpitavatyai sthāpitavatībhyām sthāpitavatībhyaḥ
Ablativesthāpitavatyāḥ sthāpitavatībhyām sthāpitavatībhyaḥ
Genitivesthāpitavatyāḥ sthāpitavatyoḥ sthāpitavatīnām
Locativesthāpitavatyām sthāpitavatyoḥ sthāpitavatīṣu

Compound sthāpitavati - sthāpitavatī -

Adverb -sthāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria