Declension table of ?sthitavatī

Deva

FeminineSingularDualPlural
Nominativesthitavatī sthitavatyau sthitavatyaḥ
Vocativesthitavati sthitavatyau sthitavatyaḥ
Accusativesthitavatīm sthitavatyau sthitavatīḥ
Instrumentalsthitavatyā sthitavatībhyām sthitavatībhiḥ
Dativesthitavatyai sthitavatībhyām sthitavatībhyaḥ
Ablativesthitavatyāḥ sthitavatībhyām sthitavatībhyaḥ
Genitivesthitavatyāḥ sthitavatyoḥ sthitavatīnām
Locativesthitavatyām sthitavatyoḥ sthitavatīṣu

Compound sthitavati - sthitavatī -

Adverb -sthitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria