Declension table of tiṣṭhat

Deva

NeuterSingularDualPlural
Nominativetiṣṭhat tiṣṭhantī tiṣṭhatī tiṣṭhanti
Vocativetiṣṭhat tiṣṭhantī tiṣṭhatī tiṣṭhanti
Accusativetiṣṭhat tiṣṭhantī tiṣṭhatī tiṣṭhanti
Instrumentaltiṣṭhatā tiṣṭhadbhyām tiṣṭhadbhiḥ
Dativetiṣṭhate tiṣṭhadbhyām tiṣṭhadbhyaḥ
Ablativetiṣṭhataḥ tiṣṭhadbhyām tiṣṭhadbhyaḥ
Genitivetiṣṭhataḥ tiṣṭhatoḥ tiṣṭhatām
Locativetiṣṭhati tiṣṭhatoḥ tiṣṭhatsu

Adverb -tiṣṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria