Declension table of ?sthāpayantī

Deva

FeminineSingularDualPlural
Nominativesthāpayantī sthāpayantyau sthāpayantyaḥ
Vocativesthāpayanti sthāpayantyau sthāpayantyaḥ
Accusativesthāpayantīm sthāpayantyau sthāpayantīḥ
Instrumentalsthāpayantyā sthāpayantībhyām sthāpayantībhiḥ
Dativesthāpayantyai sthāpayantībhyām sthāpayantībhyaḥ
Ablativesthāpayantyāḥ sthāpayantībhyām sthāpayantībhyaḥ
Genitivesthāpayantyāḥ sthāpayantyoḥ sthāpayantīnām
Locativesthāpayantyām sthāpayantyoḥ sthāpayantīṣu

Compound sthāpayanti - sthāpayantī -

Adverb -sthāpayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria