Declension table of ?sthīyamāna

Deva

NeuterSingularDualPlural
Nominativesthīyamānam sthīyamāne sthīyamānāni
Vocativesthīyamāna sthīyamāne sthīyamānāni
Accusativesthīyamānam sthīyamāne sthīyamānāni
Instrumentalsthīyamānena sthīyamānābhyām sthīyamānaiḥ
Dativesthīyamānāya sthīyamānābhyām sthīyamānebhyaḥ
Ablativesthīyamānāt sthīyamānābhyām sthīyamānebhyaḥ
Genitivesthīyamānasya sthīyamānayoḥ sthīyamānānām
Locativesthīyamāne sthīyamānayoḥ sthīyamāneṣu

Compound sthīyamāna -

Adverb -sthīyamānam -sthīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria