Declension table of ?sthāpyamāna

Deva

NeuterSingularDualPlural
Nominativesthāpyamānam sthāpyamāne sthāpyamānāni
Vocativesthāpyamāna sthāpyamāne sthāpyamānāni
Accusativesthāpyamānam sthāpyamāne sthāpyamānāni
Instrumentalsthāpyamānena sthāpyamānābhyām sthāpyamānaiḥ
Dativesthāpyamānāya sthāpyamānābhyām sthāpyamānebhyaḥ
Ablativesthāpyamānāt sthāpyamānābhyām sthāpyamānebhyaḥ
Genitivesthāpyamānasya sthāpyamānayoḥ sthāpyamānānām
Locativesthāpyamāne sthāpyamānayoḥ sthāpyamāneṣu

Compound sthāpyamāna -

Adverb -sthāpyamānam -sthāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria