Declension table of ?sthāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesthāpayiṣyamāṇā sthāpayiṣyamāṇe sthāpayiṣyamāṇāḥ
Vocativesthāpayiṣyamāṇe sthāpayiṣyamāṇe sthāpayiṣyamāṇāḥ
Accusativesthāpayiṣyamāṇām sthāpayiṣyamāṇe sthāpayiṣyamāṇāḥ
Instrumentalsthāpayiṣyamāṇayā sthāpayiṣyamāṇābhyām sthāpayiṣyamāṇābhiḥ
Dativesthāpayiṣyamāṇāyai sthāpayiṣyamāṇābhyām sthāpayiṣyamāṇābhyaḥ
Ablativesthāpayiṣyamāṇāyāḥ sthāpayiṣyamāṇābhyām sthāpayiṣyamāṇābhyaḥ
Genitivesthāpayiṣyamāṇāyāḥ sthāpayiṣyamāṇayoḥ sthāpayiṣyamāṇānām
Locativesthāpayiṣyamāṇāyām sthāpayiṣyamāṇayoḥ sthāpayiṣyamāṇāsu

Adverb -sthāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria