Declension table of ?tiṣṭhantī

Deva

FeminineSingularDualPlural
Nominativetiṣṭhantī tiṣṭhantyau tiṣṭhantyaḥ
Vocativetiṣṭhanti tiṣṭhantyau tiṣṭhantyaḥ
Accusativetiṣṭhantīm tiṣṭhantyau tiṣṭhantīḥ
Instrumentaltiṣṭhantyā tiṣṭhantībhyām tiṣṭhantībhiḥ
Dativetiṣṭhantyai tiṣṭhantībhyām tiṣṭhantībhyaḥ
Ablativetiṣṭhantyāḥ tiṣṭhantībhyām tiṣṭhantībhyaḥ
Genitivetiṣṭhantyāḥ tiṣṭhantyoḥ tiṣṭhantīnām
Locativetiṣṭhantyām tiṣṭhantyoḥ tiṣṭhantīṣu

Compound tiṣṭhanti - tiṣṭhantī -

Adverb -tiṣṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria