Declension table of sthāpita

Deva

MasculineSingularDualPlural
Nominativesthāpitaḥ sthāpitau sthāpitāḥ
Vocativesthāpita sthāpitau sthāpitāḥ
Accusativesthāpitam sthāpitau sthāpitān
Instrumentalsthāpitena sthāpitābhyām sthāpitaiḥ sthāpitebhiḥ
Dativesthāpitāya sthāpitābhyām sthāpitebhyaḥ
Ablativesthāpitāt sthāpitābhyām sthāpitebhyaḥ
Genitivesthāpitasya sthāpitayoḥ sthāpitānām
Locativesthāpite sthāpitayoḥ sthāpiteṣu

Compound sthāpita -

Adverb -sthāpitam -sthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria