Declension table of ?sthāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesthāpayiṣyantī sthāpayiṣyantyau sthāpayiṣyantyaḥ
Vocativesthāpayiṣyanti sthāpayiṣyantyau sthāpayiṣyantyaḥ
Accusativesthāpayiṣyantīm sthāpayiṣyantyau sthāpayiṣyantīḥ
Instrumentalsthāpayiṣyantyā sthāpayiṣyantībhyām sthāpayiṣyantībhiḥ
Dativesthāpayiṣyantyai sthāpayiṣyantībhyām sthāpayiṣyantībhyaḥ
Ablativesthāpayiṣyantyāḥ sthāpayiṣyantībhyām sthāpayiṣyantībhyaḥ
Genitivesthāpayiṣyantyāḥ sthāpayiṣyantyoḥ sthāpayiṣyantīnām
Locativesthāpayiṣyantyām sthāpayiṣyantyoḥ sthāpayiṣyantīṣu

Compound sthāpayiṣyanti - sthāpayiṣyantī -

Adverb -sthāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria