Declension table of ?sthāpyamāna

Deva

MasculineSingularDualPlural
Nominativesthāpyamānaḥ sthāpyamānau sthāpyamānāḥ
Vocativesthāpyamāna sthāpyamānau sthāpyamānāḥ
Accusativesthāpyamānam sthāpyamānau sthāpyamānān
Instrumentalsthāpyamānena sthāpyamānābhyām sthāpyamānaiḥ sthāpyamānebhiḥ
Dativesthāpyamānāya sthāpyamānābhyām sthāpyamānebhyaḥ
Ablativesthāpyamānāt sthāpyamānābhyām sthāpyamānebhyaḥ
Genitivesthāpyamānasya sthāpyamānayoḥ sthāpyamānānām
Locativesthāpyamāne sthāpyamānayoḥ sthāpyamāneṣu

Compound sthāpyamāna -

Adverb -sthāpyamānam -sthāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria