तिङन्तावली स्था१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतिष्ठति तिष्ठतः तिष्ठन्ति
मध्यमतिष्ठसि तिष्ठथः तिष्ठथ
उत्तमतिष्ठामि तिष्ठावः तिष्ठामः


आत्मनेपदेएकद्विबहु
प्रथमतिष्ठते तिष्ठेते तिष्ठन्ते
मध्यमतिष्ठसे तिष्ठेथे तिष्ठध्वे
उत्तमतिष्ठे तिष्ठावहे तिष्ठामहे


कर्मणिएकद्विबहु
प्रथमस्थीयते स्थीयेते स्थीयन्ते
मध्यमस्थीयसे स्थीयेथे स्थीयध्वे
उत्तमस्थीये स्थीयावहे स्थीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतिष्ठत् अतिष्ठताम् अतिष्ठन्
मध्यमअतिष्ठः अतिष्ठतम् अतिष्ठत
उत्तमअतिष्ठम् अतिष्ठाव अतिष्ठाम


आत्मनेपदेएकद्विबहु
प्रथमअतिष्ठत अतिष्ठेताम् अतिष्ठन्त
मध्यमअतिष्ठथाः अतिष्ठेथाम् अतिष्ठध्वम्
उत्तमअतिष्ठे अतिष्ठावहि अतिष्ठामहि


कर्मणिएकद्विबहु
प्रथमअस्थीयत अस्थीयेताम् अस्थीयन्त
मध्यमअस्थीयथाः अस्थीयेथाम् अस्थीयध्वम्
उत्तमअस्थीये अस्थीयावहि अस्थीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतिष्ठेत् तिष्ठेताम् तिष्ठेयुः
मध्यमतिष्ठेः तिष्ठेतम् तिष्ठेत
उत्तमतिष्ठेयम् तिष्ठेव तिष्ठेम


आत्मनेपदेएकद्विबहु
प्रथमतिष्ठेत तिष्ठेयाताम् तिष्ठेरन्
मध्यमतिष्ठेथाः तिष्ठेयाथाम् तिष्ठेध्वम्
उत्तमतिष्ठेय तिष्ठेवहि तिष्ठेमहि


कर्मणिएकद्विबहु
प्रथमस्थीयेत स्थीयेयाताम् स्थीयेरन्
मध्यमस्थीयेथाः स्थीयेयाथाम् स्थीयेध्वम्
उत्तमस्थीयेय स्थीयेवहि स्थीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतिष्ठतु तिष्ठताम् तिष्ठन्तु
मध्यमतिष्ठ तिष्ठतम् तिष्ठत
उत्तमतिष्ठानि तिष्ठाव तिष्ठाम


आत्मनेपदेएकद्विबहु
प्रथमतिष्ठताम् तिष्ठेताम् तिष्ठन्ताम्
मध्यमतिष्ठस्व तिष्ठेथाम् तिष्ठध्वम्
उत्तमतिष्ठै तिष्ठावहै तिष्ठामहै


कर्मणिएकद्विबहु
प्रथमस्थीयताम् स्थीयेताम् स्थीयन्ताम्
मध्यमस्थीयस्व स्थीयेथाम् स्थीयध्वम्
उत्तमस्थीयै स्थीयावहै स्थीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्थास्यति स्थास्यतः स्थास्यन्ति
मध्यमस्थास्यसि स्थास्यथः स्थास्यथ
उत्तमस्थास्यामि स्थास्यावः स्थास्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्थास्यते स्थास्येते स्थास्यन्ते
मध्यमस्थास्यसे स्थास्येथे स्थास्यध्वे
उत्तमस्थास्ये स्थास्यावहे स्थास्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअस्थास्यत् अस्थास्यताम् अस्थास्यन्
मध्यमअस्थास्यः अस्थास्यतम् अस्थास्यत
उत्तमअस्थास्यम् अस्थास्याव अस्थास्याम


आत्मनेपदेएकद्विबहु
प्रथमअस्थास्यत अस्थास्येताम् अस्थास्यन्त
मध्यमअस्थास्यथाः अस्थास्येथाम् अस्थास्यध्वम्
उत्तमअस्थास्ये अस्थास्यावहि अस्थास्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्थाता स्थातारौ स्थातारः
मध्यमस्थातासि स्थातास्थः स्थातास्थ
उत्तमस्थातास्मि स्थातास्वः स्थातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतस्थौ तस्थतुः तस्थुः
मध्यमतस्थिथ तस्थाथ तस्थथुः तस्थ
उत्तमतस्थौ तस्थिव तस्थिम


आत्मनेपदेएकद्विबहु
प्रथमतस्थे तस्थाते तस्थिरे
मध्यमतस्थिषे तस्थाथे तस्थिध्वे
उत्तमतस्थे तस्थिवहे तस्थिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअस्थात् अस्थाताम् अस्थुः
मध्यमअस्थाः अस्थातम् अस्थात
उत्तमअस्थाम् अस्थाव अस्थाम


आत्मनेपदेएकद्विबहु
प्रथमअस्थित अस्थ्याताम् अस्थ्यत
मध्यमअस्थिथाः अस्थ्याथाम् अस्थिध्वम्
उत्तमअस्थी अस्थिवहि अस्थिमहि


कर्मणिएकद्विबहु
प्रथमअस्थायि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्थेयात् स्थेयास्ताम् स्थेयासुः
मध्यमस्थेयाः स्थेयास्तम् स्थेयास्त
उत्तमस्थेयासम् स्थेयास्व स्थेयास्म

कृदन्त

क्त
स्थित m. n. स्थिता f.

क्तवतु
स्थितवत् m. n. स्थितवती f.

शतृ
तिष्ठत् m. n. तिष्ठन्ती f.

शानच्
तिष्ठमान m. n. तिष्ठमाना f.

शानच् कर्मणि
स्थीयमान m. n. स्थीयमाना f.

लुडादेश पर
स्थास्यत् m. n. स्थास्यन्ती f.

लुडादेश आत्म
स्थास्यमान m. n. स्थास्यमाना f.

तव्य
स्थातव्य m. n. स्थातव्या f.

यत्
स्थेय m. n. स्थेया f.

अनीयर्
स्थानीय m. n. स्थानीया f.

लिडादेश पर
तस्थिवस् m. n. तस्थुषी f.

लिडादेश आत्म
तस्थान m. n. तस्थाना f.

अव्यय

तुमुन्
स्थातुम्

क्त्वा
स्थित्वा

ल्यप्
॰स्थाय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्थापयति स्थापयतः स्थापयन्ति
मध्यमस्थापयसि स्थापयथः स्थापयथ
उत्तमस्थापयामि स्थापयावः स्थापयामः


आत्मनेपदेएकद्विबहु
प्रथमस्थापयते स्थापयेते स्थापयन्ते
मध्यमस्थापयसे स्थापयेथे स्थापयध्वे
उत्तमस्थापये स्थापयावहे स्थापयामहे


कर्मणिएकद्विबहु
प्रथमस्थाप्यते स्थाप्येते स्थाप्यन्ते
मध्यमस्थाप्यसे स्थाप्येथे स्थाप्यध्वे
उत्तमस्थाप्ये स्थाप्यावहे स्थाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्थापयत् अस्थापयताम् अस्थापयन्
मध्यमअस्थापयः अस्थापयतम् अस्थापयत
उत्तमअस्थापयम् अस्थापयाव अस्थापयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्थापयत अस्थापयेताम् अस्थापयन्त
मध्यमअस्थापयथाः अस्थापयेथाम् अस्थापयध्वम्
उत्तमअस्थापये अस्थापयावहि अस्थापयामहि


कर्मणिएकद्विबहु
प्रथमअस्थाप्यत अस्थाप्येताम् अस्थाप्यन्त
मध्यमअस्थाप्यथाः अस्थाप्येथाम् अस्थाप्यध्वम्
उत्तमअस्थाप्ये अस्थाप्यावहि अस्थाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्थापयेत् स्थापयेताम् स्थापयेयुः
मध्यमस्थापयेः स्थापयेतम् स्थापयेत
उत्तमस्थापयेयम् स्थापयेव स्थापयेम


आत्मनेपदेएकद्विबहु
प्रथमस्थापयेत स्थापयेयाताम् स्थापयेरन्
मध्यमस्थापयेथाः स्थापयेयाथाम् स्थापयेध्वम्
उत्तमस्थापयेय स्थापयेवहि स्थापयेमहि


कर्मणिएकद्विबहु
प्रथमस्थाप्येत स्थाप्येयाताम् स्थाप्येरन्
मध्यमस्थाप्येथाः स्थाप्येयाथाम् स्थाप्येध्वम्
उत्तमस्थाप्येय स्थाप्येवहि स्थाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्थापयतु स्थापयताम् स्थापयन्तु
मध्यमस्थापय स्थापयतम् स्थापयत
उत्तमस्थापयानि स्थापयाव स्थापयाम


आत्मनेपदेएकद्विबहु
प्रथमस्थापयताम् स्थापयेताम् स्थापयन्ताम्
मध्यमस्थापयस्व स्थापयेथाम् स्थापयध्वम्
उत्तमस्थापयै स्थापयावहै स्थापयामहै


कर्मणिएकद्विबहु
प्रथमस्थाप्यताम् स्थाप्येताम् स्थाप्यन्ताम्
मध्यमस्थाप्यस्व स्थाप्येथाम् स्थाप्यध्वम्
उत्तमस्थाप्यै स्थाप्यावहै स्थाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्थापयिष्यति स्थापयिष्यतः स्थापयिष्यन्ति
मध्यमस्थापयिष्यसि स्थापयिष्यथः स्थापयिष्यथ
उत्तमस्थापयिष्यामि स्थापयिष्यावः स्थापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्थापयिष्यते स्थापयिष्येते स्थापयिष्यन्ते
मध्यमस्थापयिष्यसे स्थापयिष्येथे स्थापयिष्यध्वे
उत्तमस्थापयिष्ये स्थापयिष्यावहे स्थापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्थापयिता स्थापयितारौ स्थापयितारः
मध्यमस्थापयितासि स्थापयितास्थः स्थापयितास्थ
उत्तमस्थापयितास्मि स्थापयितास्वः स्थापयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअतिष्ठिपत् अतिष्ठिपताम् अतिष्ठिपन्
मध्यमअतिष्ठिपः अतिष्ठिपतम् अतिष्ठिपत
उत्तमअतिष्ठिपम् अतिष्ठिपाव अतिष्ठिपाम


आत्मनेपदेएकद्विबहु
प्रथमअतिष्ठिपत अतिष्ठिपेताम् अतिष्ठिपन्त
मध्यमअतिष्ठिपथाः अतिष्ठिपेथाम् अतिष्ठिपध्वम्
उत्तमअतिष्ठिपे अतिष्ठिपावहि अतिष्ठिपामहि

कृदन्त

क्त
स्थापित m. n. स्थापिता f.

क्तवतु
स्थापितवत् m. n. स्थापितवती f.

शतृ
स्थापयत् m. n. स्थापयन्ती f.

शानच्
स्थापयमान m. n. स्थापयमाना f.

शानच् कर्मणि
स्थाप्यमान m. n. स्थाप्यमाना f.

लुडादेश पर
स्थापयिष्यत् m. n. स्थापयिष्यन्ती f.

लुडादेश आत्म
स्थापयिष्यमाण m. n. स्थापयिष्यमाणा f.

यत्
स्थाप्य m. n. स्थाप्या f.

अनीयर्
स्थापनीय m. n. स्थापनीया f.

तव्य
स्थापयितव्य m. n. स्थापयितव्या f.

अव्यय

तुमुन्
स्थापयितुम्

क्त्वा
स्थापयित्वा

ल्यप्
॰स्थाप्य

लिट्
स्थापयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria