Conjugation tables of lakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlakṣayāmi lakṣayāvaḥ lakṣayāmaḥ
Secondlakṣayasi lakṣayathaḥ lakṣayatha
Thirdlakṣayati lakṣayataḥ lakṣayanti


MiddleSingularDualPlural
Firstlakṣaye lakṣayāvahe lakṣayāmahe
Secondlakṣayase lakṣayethe lakṣayadhve
Thirdlakṣayate lakṣayete lakṣayante


PassiveSingularDualPlural
Firstlakṣye lakṣyāvahe lakṣyāmahe
Secondlakṣyase lakṣyethe lakṣyadhve
Thirdlakṣyate lakṣyete lakṣyante


Imperfect

ActiveSingularDualPlural
Firstalakṣayam alakṣayāva alakṣayāma
Secondalakṣayaḥ alakṣayatam alakṣayata
Thirdalakṣayat alakṣayatām alakṣayan


MiddleSingularDualPlural
Firstalakṣaye alakṣayāvahi alakṣayāmahi
Secondalakṣayathāḥ alakṣayethām alakṣayadhvam
Thirdalakṣayata alakṣayetām alakṣayanta


PassiveSingularDualPlural
Firstalakṣye alakṣyāvahi alakṣyāmahi
Secondalakṣyathāḥ alakṣyethām alakṣyadhvam
Thirdalakṣyata alakṣyetām alakṣyanta


Optative

ActiveSingularDualPlural
Firstlakṣayeyam lakṣayeva lakṣayema
Secondlakṣayeḥ lakṣayetam lakṣayeta
Thirdlakṣayet lakṣayetām lakṣayeyuḥ


MiddleSingularDualPlural
Firstlakṣayeya lakṣayevahi lakṣayemahi
Secondlakṣayethāḥ lakṣayeyāthām lakṣayedhvam
Thirdlakṣayeta lakṣayeyātām lakṣayeran


PassiveSingularDualPlural
Firstlakṣyeya lakṣyevahi lakṣyemahi
Secondlakṣyethāḥ lakṣyeyāthām lakṣyedhvam
Thirdlakṣyeta lakṣyeyātām lakṣyeran


Imperative

ActiveSingularDualPlural
Firstlakṣayāṇi lakṣayāva lakṣayāma
Secondlakṣaya lakṣayatam lakṣayata
Thirdlakṣayatu lakṣayatām lakṣayantu


MiddleSingularDualPlural
Firstlakṣayai lakṣayāvahai lakṣayāmahai
Secondlakṣayasva lakṣayethām lakṣayadhvam
Thirdlakṣayatām lakṣayetām lakṣayantām


PassiveSingularDualPlural
Firstlakṣyai lakṣyāvahai lakṣyāmahai
Secondlakṣyasva lakṣyethām lakṣyadhvam
Thirdlakṣyatām lakṣyetām lakṣyantām


Future

ActiveSingularDualPlural
Firstlakṣayiṣyāmi lakṣayiṣyāvaḥ lakṣayiṣyāmaḥ
Secondlakṣayiṣyasi lakṣayiṣyathaḥ lakṣayiṣyatha
Thirdlakṣayiṣyati lakṣayiṣyataḥ lakṣayiṣyanti


MiddleSingularDualPlural
Firstlakṣayiṣye lakṣayiṣyāvahe lakṣayiṣyāmahe
Secondlakṣayiṣyase lakṣayiṣyethe lakṣayiṣyadhve
Thirdlakṣayiṣyate lakṣayiṣyete lakṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlakṣayitāsmi lakṣayitāsvaḥ lakṣayitāsmaḥ
Secondlakṣayitāsi lakṣayitāsthaḥ lakṣayitāstha
Thirdlakṣayitā lakṣayitārau lakṣayitāraḥ

Participles

Past Passive Participle
lakṣita m. n. lakṣitā f.

Past Active Participle
lakṣitavat m. n. lakṣitavatī f.

Present Active Participle
lakṣayat m. n. lakṣayantī f.

Present Middle Participle
lakṣayamāṇa m. n. lakṣayamāṇā f.

Present Passive Participle
lakṣyamāṇa m. n. lakṣyamāṇā f.

Future Active Participle
lakṣayiṣyat m. n. lakṣayiṣyantī f.

Future Middle Participle
lakṣayiṣyamāṇa m. n. lakṣayiṣyamāṇā f.

Future Passive Participle
lakṣayitavya m. n. lakṣayitavyā f.

Future Passive Participle
lakṣya m. n. lakṣyā f.

Future Passive Participle
lakṣaṇīya m. n. lakṣaṇīyā f.

Indeclinable forms

Infinitive
lakṣayitum

Absolutive
lakṣayitvā

Absolutive
-lakṣya

Periphrastic Perfect
lakṣayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstlakṣayāmi lakṣayāvaḥ lakṣayāmaḥ
Secondlakṣayasi lakṣayathaḥ lakṣayatha
Thirdlakṣayati lakṣayataḥ lakṣayanti


MiddleSingularDualPlural
Firstlakṣaye lakṣayāvahe lakṣayāmahe
Secondlakṣayase lakṣayethe lakṣayadhve
Thirdlakṣayate lakṣayete lakṣayante


PassiveSingularDualPlural
Firstlakṣye lakṣyāvahe lakṣyāmahe
Secondlakṣyase lakṣyethe lakṣyadhve
Thirdlakṣyate lakṣyete lakṣyante


Imperfect

ActiveSingularDualPlural
Firstalakṣayam alakṣayāva alakṣayāma
Secondalakṣayaḥ alakṣayatam alakṣayata
Thirdalakṣayat alakṣayatām alakṣayan


MiddleSingularDualPlural
Firstalakṣaye alakṣayāvahi alakṣayāmahi
Secondalakṣayathāḥ alakṣayethām alakṣayadhvam
Thirdalakṣayata alakṣayetām alakṣayanta


PassiveSingularDualPlural
Firstalakṣye alakṣyāvahi alakṣyāmahi
Secondalakṣyathāḥ alakṣyethām alakṣyadhvam
Thirdalakṣyata alakṣyetām alakṣyanta


Optative

ActiveSingularDualPlural
Firstlakṣayeyam lakṣayeva lakṣayema
Secondlakṣayeḥ lakṣayetam lakṣayeta
Thirdlakṣayet lakṣayetām lakṣayeyuḥ


MiddleSingularDualPlural
Firstlakṣayeya lakṣayevahi lakṣayemahi
Secondlakṣayethāḥ lakṣayeyāthām lakṣayedhvam
Thirdlakṣayeta lakṣayeyātām lakṣayeran


PassiveSingularDualPlural
Firstlakṣyeya lakṣyevahi lakṣyemahi
Secondlakṣyethāḥ lakṣyeyāthām lakṣyedhvam
Thirdlakṣyeta lakṣyeyātām lakṣyeran


Imperative

ActiveSingularDualPlural
Firstlakṣayāṇi lakṣayāva lakṣayāma
Secondlakṣaya lakṣayatam lakṣayata
Thirdlakṣayatu lakṣayatām lakṣayantu


MiddleSingularDualPlural
Firstlakṣayai lakṣayāvahai lakṣayāmahai
Secondlakṣayasva lakṣayethām lakṣayadhvam
Thirdlakṣayatām lakṣayetām lakṣayantām


PassiveSingularDualPlural
Firstlakṣyai lakṣyāvahai lakṣyāmahai
Secondlakṣyasva lakṣyethām lakṣyadhvam
Thirdlakṣyatām lakṣyetām lakṣyantām


Future

ActiveSingularDualPlural
Firstlakṣayiṣyāmi lakṣayiṣyāvaḥ lakṣayiṣyāmaḥ
Secondlakṣayiṣyasi lakṣayiṣyathaḥ lakṣayiṣyatha
Thirdlakṣayiṣyati lakṣayiṣyataḥ lakṣayiṣyanti


MiddleSingularDualPlural
Firstlakṣayiṣye lakṣayiṣyāvahe lakṣayiṣyāmahe
Secondlakṣayiṣyase lakṣayiṣyethe lakṣayiṣyadhve
Thirdlakṣayiṣyate lakṣayiṣyete lakṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlakṣayitāsmi lakṣayitāsvaḥ lakṣayitāsmaḥ
Secondlakṣayitāsi lakṣayitāsthaḥ lakṣayitāstha
Thirdlakṣayitā lakṣayitārau lakṣayitāraḥ

Participles

Past Passive Participle
lakṣita m. n. lakṣitā f.

Past Active Participle
lakṣitavat m. n. lakṣitavatī f.

Present Active Participle
lakṣayat m. n. lakṣayantī f.

Present Middle Participle
lakṣayamāṇa m. n. lakṣayamāṇā f.

Present Passive Participle
lakṣyamāṇa m. n. lakṣyamāṇā f.

Future Active Participle
lakṣayiṣyat m. n. lakṣayiṣyantī f.

Future Middle Participle
lakṣayiṣyamāṇa m. n. lakṣayiṣyamāṇā f.

Future Passive Participle
lakṣya m. n. lakṣyā f.

Future Passive Participle
lakṣaṇīya m. n. lakṣaṇīyā f.

Future Passive Participle
lakṣayitavya m. n. lakṣayitavyā f.

Indeclinable forms

Infinitive
lakṣayitum

Absolutive
lakṣayitvā

Absolutive
-lakṣya

Periphrastic Perfect
lakṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria