Conjugation tables of krī_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkrīṇāmi krīṇīvaḥ krīṇīmaḥ
Secondkrīṇāsi krīṇīthaḥ krīṇītha
Thirdkrīṇāti krīṇītaḥ krīṇanti


MiddleSingularDualPlural
Firstkrīṇe krīṇīvahe krīṇīmahe
Secondkrīṇīṣe krīṇāthe krīṇīdhve
Thirdkrīṇīte krīṇāte krīṇate


PassiveSingularDualPlural
Firstkrīye krīyāvahe krīyāmahe
Secondkrīyase krīyethe krīyadhve
Thirdkrīyate krīyete krīyante


Imperfect

ActiveSingularDualPlural
Firstakrīṇām akrīṇīva akrīṇīma
Secondakrīṇāḥ akrīṇītam akrīṇīta
Thirdakrīṇāt akrīṇītām akrīṇan


MiddleSingularDualPlural
Firstakrīṇi akrīṇīvahi akrīṇīmahi
Secondakrīṇīthāḥ akrīṇāthām akrīṇīdhvam
Thirdakrīṇīta akrīṇātām akrīṇata


PassiveSingularDualPlural
Firstakrīye akrīyāvahi akrīyāmahi
Secondakrīyathāḥ akrīyethām akrīyadhvam
Thirdakrīyata akrīyetām akrīyanta


Optative

ActiveSingularDualPlural
Firstkrīṇīyām krīṇīyāva krīṇīyāma
Secondkrīṇīyāḥ krīṇīyātam krīṇīyāta
Thirdkrīṇīyāt krīṇīyātām krīṇīyuḥ


MiddleSingularDualPlural
Firstkrīṇīya krīṇīvahi krīṇīmahi
Secondkrīṇīthāḥ krīṇīyāthām krīṇīdhvam
Thirdkrīṇīta krīṇīyātām krīṇīran


PassiveSingularDualPlural
Firstkrīyeya krīyevahi krīyemahi
Secondkrīyethāḥ krīyeyāthām krīyedhvam
Thirdkrīyeta krīyeyātām krīyeran


Imperative

ActiveSingularDualPlural
Firstkrīṇāni krīṇāva krīṇāma
Secondkrīṇīhi krīṇītam krīṇīta
Thirdkrīṇātu krīṇītām krīṇantu


MiddleSingularDualPlural
Firstkrīṇai krīṇāvahai krīṇāmahai
Secondkrīṇīṣva krīṇāthām krīṇīdhvam
Thirdkrīṇītām krīṇātām krīṇatām


PassiveSingularDualPlural
Firstkrīyai krīyāvahai krīyāmahai
Secondkrīyasva krīyethām krīyadhvam
Thirdkrīyatām krīyetām krīyantām


Future

ActiveSingularDualPlural
Firstkreṣyāmi kreṣyāvaḥ kreṣyāmaḥ
Secondkreṣyasi kreṣyathaḥ kreṣyatha
Thirdkreṣyati kreṣyataḥ kreṣyanti


MiddleSingularDualPlural
Firstkreṣye kreṣyāvahe kreṣyāmahe
Secondkreṣyase kreṣyethe kreṣyadhve
Thirdkreṣyate kreṣyete kreṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkretāsmi kretāsvaḥ kretāsmaḥ
Secondkretāsi kretāsthaḥ kretāstha
Thirdkretā kretārau kretāraḥ


Perfect

ActiveSingularDualPlural
Firstcikrāya cikraya cikriyiva cikrayiva cikriyima cikrayima
Secondcikretha cikrayitha cikriyathuḥ cikriya
Thirdcikrāya cikriyatuḥ cikriyuḥ


MiddleSingularDualPlural
Firstcikriye cikriyivahe cikriyimahe
Secondcikriyiṣe cikriyāthe cikriyidhve
Thirdcikriye cikriyāte cikriyire


Benedictive

ActiveSingularDualPlural
Firstkrīyāsam krīyāsva krīyāsma
Secondkrīyāḥ krīyāstam krīyāsta
Thirdkrīyāt krīyāstām krīyāsuḥ

Participles

Past Passive Participle
krīta m. n. krītā f.

Past Active Participle
krītavat m. n. krītavatī f.

Present Active Participle
krīṇat m. n. krīṇatī f.

Present Middle Participle
krīṇāna m. n. krīṇānā f.

Present Passive Participle
krīyamāṇa m. n. krīyamāṇā f.

Future Active Participle
kreṣyat m. n. kreṣyantī f.

Future Middle Participle
kreṣyamāṇa m. n. kreṣyamāṇā f.

Future Passive Participle
kretavya m. n. kretavyā f.

Future Passive Participle
kreya m. n. kreyā f.

Future Passive Participle
krayaṇīya m. n. krayaṇīyā f.

Perfect Active Participle
cikrīvas m. n. cikryuṣī f.

Perfect Middle Participle
cikryāṇa m. n. cikryāṇā f.

Indeclinable forms

Infinitive
kretum

Absolutive
krītvā

Absolutive
-krīya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkrāpayāmi krāpayāvaḥ krāpayāmaḥ
Secondkrāpayasi krāpayathaḥ krāpayatha
Thirdkrāpayati krāpayataḥ krāpayanti


MiddleSingularDualPlural
Firstkrāpaye krāpayāvahe krāpayāmahe
Secondkrāpayase krāpayethe krāpayadhve
Thirdkrāpayate krāpayete krāpayante


PassiveSingularDualPlural
Firstkrāpye krāpyāvahe krāpyāmahe
Secondkrāpyase krāpyethe krāpyadhve
Thirdkrāpyate krāpyete krāpyante


Imperfect

ActiveSingularDualPlural
Firstakrāpayam akrāpayāva akrāpayāma
Secondakrāpayaḥ akrāpayatam akrāpayata
Thirdakrāpayat akrāpayatām akrāpayan


MiddleSingularDualPlural
Firstakrāpaye akrāpayāvahi akrāpayāmahi
Secondakrāpayathāḥ akrāpayethām akrāpayadhvam
Thirdakrāpayata akrāpayetām akrāpayanta


PassiveSingularDualPlural
Firstakrāpye akrāpyāvahi akrāpyāmahi
Secondakrāpyathāḥ akrāpyethām akrāpyadhvam
Thirdakrāpyata akrāpyetām akrāpyanta


Optative

ActiveSingularDualPlural
Firstkrāpayeyam krāpayeva krāpayema
Secondkrāpayeḥ krāpayetam krāpayeta
Thirdkrāpayet krāpayetām krāpayeyuḥ


MiddleSingularDualPlural
Firstkrāpayeya krāpayevahi krāpayemahi
Secondkrāpayethāḥ krāpayeyāthām krāpayedhvam
Thirdkrāpayeta krāpayeyātām krāpayeran


PassiveSingularDualPlural
Firstkrāpyeya krāpyevahi krāpyemahi
Secondkrāpyethāḥ krāpyeyāthām krāpyedhvam
Thirdkrāpyeta krāpyeyātām krāpyeran


Imperative

ActiveSingularDualPlural
Firstkrāpayāṇi krāpayāva krāpayāma
Secondkrāpaya krāpayatam krāpayata
Thirdkrāpayatu krāpayatām krāpayantu


MiddleSingularDualPlural
Firstkrāpayai krāpayāvahai krāpayāmahai
Secondkrāpayasva krāpayethām krāpayadhvam
Thirdkrāpayatām krāpayetām krāpayantām


PassiveSingularDualPlural
Firstkrāpyai krāpyāvahai krāpyāmahai
Secondkrāpyasva krāpyethām krāpyadhvam
Thirdkrāpyatām krāpyetām krāpyantām


Future

ActiveSingularDualPlural
Firstkrāpayiṣyāmi krāpayiṣyāvaḥ krāpayiṣyāmaḥ
Secondkrāpayiṣyasi krāpayiṣyathaḥ krāpayiṣyatha
Thirdkrāpayiṣyati krāpayiṣyataḥ krāpayiṣyanti


MiddleSingularDualPlural
Firstkrāpayiṣye krāpayiṣyāvahe krāpayiṣyāmahe
Secondkrāpayiṣyase krāpayiṣyethe krāpayiṣyadhve
Thirdkrāpayiṣyate krāpayiṣyete krāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkrāpayitāsmi krāpayitāsvaḥ krāpayitāsmaḥ
Secondkrāpayitāsi krāpayitāsthaḥ krāpayitāstha
Thirdkrāpayitā krāpayitārau krāpayitāraḥ

Participles

Past Passive Participle
krāpita m. n. krāpitā f.

Past Active Participle
krāpitavat m. n. krāpitavatī f.

Present Active Participle
krāpayat m. n. krāpayantī f.

Present Middle Participle
krāpayamāṇa m. n. krāpayamāṇā f.

Present Passive Participle
krāpyamāṇa m. n. krāpyamāṇā f.

Future Active Participle
krāpayiṣyat m. n. krāpayiṣyantī f.

Future Middle Participle
krāpayiṣyamāṇa m. n. krāpayiṣyamāṇā f.

Future Passive Participle
krāpya m. n. krāpyā f.

Future Passive Participle
krāpaṇīya m. n. krāpaṇīyā f.

Future Passive Participle
krāpayitavya m. n. krāpayitavyā f.

Indeclinable forms

Infinitive
krāpayitum

Absolutive
krāpayitvā

Absolutive
-krāpya

Periphrastic Perfect
krāpayām

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firstcikrīṣe cikrīṣāvahe cikrīṣāmahe
Secondcikrīṣase cikrīṣethe cikrīṣadhve
Thirdcikrīṣate cikrīṣete cikrīṣante


PassiveSingularDualPlural
Firstcikrīṣye cikrīṣyāvahe cikrīṣyāmahe
Secondcikrīṣyase cikrīṣyethe cikrīṣyadhve
Thirdcikrīṣyate cikrīṣyete cikrīṣyante


Imperfect

MiddleSingularDualPlural
Firstacikrīṣe acikrīṣāvahi acikrīṣāmahi
Secondacikrīṣathāḥ acikrīṣethām acikrīṣadhvam
Thirdacikrīṣata acikrīṣetām acikrīṣanta


PassiveSingularDualPlural
Firstacikrīṣye acikrīṣyāvahi acikrīṣyāmahi
Secondacikrīṣyathāḥ acikrīṣyethām acikrīṣyadhvam
Thirdacikrīṣyata acikrīṣyetām acikrīṣyanta


Optative

MiddleSingularDualPlural
Firstcikrīṣeya cikrīṣevahi cikrīṣemahi
Secondcikrīṣethāḥ cikrīṣeyāthām cikrīṣedhvam
Thirdcikrīṣeta cikrīṣeyātām cikrīṣeran


PassiveSingularDualPlural
Firstcikrīṣyeya cikrīṣyevahi cikrīṣyemahi
Secondcikrīṣyethāḥ cikrīṣyeyāthām cikrīṣyedhvam
Thirdcikrīṣyeta cikrīṣyeyātām cikrīṣyeran


Imperative

MiddleSingularDualPlural
Firstcikrīṣai cikrīṣāvahai cikrīṣāmahai
Secondcikrīṣasva cikrīṣethām cikrīṣadhvam
Thirdcikrīṣatām cikrīṣetām cikrīṣantām


PassiveSingularDualPlural
Firstcikrīṣyai cikrīṣyāvahai cikrīṣyāmahai
Secondcikrīṣyasva cikrīṣyethām cikrīṣyadhvam
Thirdcikrīṣyatām cikrīṣyetām cikrīṣyantām


Future

MiddleSingularDualPlural
Firstcikrīṣye cikrīṣyāvahe cikrīṣyāmahe
Secondcikrīṣyase cikrīṣyethe cikrīṣyadhve
Thirdcikrīṣyate cikrīṣyete cikrīṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcikrīṣitāsmi cikrīṣitāsvaḥ cikrīṣitāsmaḥ
Secondcikrīṣitāsi cikrīṣitāsthaḥ cikrīṣitāstha
Thirdcikrīṣitā cikrīṣitārau cikrīṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstcicikrīṣe cicikrīṣivahe cicikrīṣimahe
Secondcicikrīṣiṣe cicikrīṣāthe cicikrīṣidhve
Thirdcicikrīṣe cicikrīṣāte cicikrīṣire

Participles

Past Passive Participle
cikrīṣita m. n. cikrīṣitā f.

Past Active Participle
cikrīṣitavat m. n. cikrīṣitavatī f.

Present Middle Participle
cikrīṣamāṇa m. n. cikrīṣamāṇā f.

Present Passive Participle
cikrīṣyamāṇa m. n. cikrīṣyamāṇā f.

Future Passive Participle
cikrīṣaṇīya m. n. cikrīṣaṇīyā f.

Future Passive Participle
cikrīṣya m. n. cikrīṣyā f.

Future Passive Participle
cikrīṣitavya m. n. cikrīṣitavyā f.

Perfect Middle Participle
cicikrīṣāṇa m. n. cicikrīṣāṇā f.

Indeclinable forms

Infinitive
cikrīṣitum

Absolutive
cikrīṣitvā

Absolutive
-cikrīṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria