Declension table of ?krāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekrāpayiṣyamāṇaḥ krāpayiṣyamāṇau krāpayiṣyamāṇāḥ
Vocativekrāpayiṣyamāṇa krāpayiṣyamāṇau krāpayiṣyamāṇāḥ
Accusativekrāpayiṣyamāṇam krāpayiṣyamāṇau krāpayiṣyamāṇān
Instrumentalkrāpayiṣyamāṇena krāpayiṣyamāṇābhyām krāpayiṣyamāṇaiḥ krāpayiṣyamāṇebhiḥ
Dativekrāpayiṣyamāṇāya krāpayiṣyamāṇābhyām krāpayiṣyamāṇebhyaḥ
Ablativekrāpayiṣyamāṇāt krāpayiṣyamāṇābhyām krāpayiṣyamāṇebhyaḥ
Genitivekrāpayiṣyamāṇasya krāpayiṣyamāṇayoḥ krāpayiṣyamāṇānām
Locativekrāpayiṣyamāṇe krāpayiṣyamāṇayoḥ krāpayiṣyamāṇeṣu

Compound krāpayiṣyamāṇa -

Adverb -krāpayiṣyamāṇam -krāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria