Declension table of ?krāpayamāṇa

Deva

NeuterSingularDualPlural
Nominativekrāpayamāṇam krāpayamāṇe krāpayamāṇāni
Vocativekrāpayamāṇa krāpayamāṇe krāpayamāṇāni
Accusativekrāpayamāṇam krāpayamāṇe krāpayamāṇāni
Instrumentalkrāpayamāṇena krāpayamāṇābhyām krāpayamāṇaiḥ
Dativekrāpayamāṇāya krāpayamāṇābhyām krāpayamāṇebhyaḥ
Ablativekrāpayamāṇāt krāpayamāṇābhyām krāpayamāṇebhyaḥ
Genitivekrāpayamāṇasya krāpayamāṇayoḥ krāpayamāṇānām
Locativekrāpayamāṇe krāpayamāṇayoḥ krāpayamāṇeṣu

Compound krāpayamāṇa -

Adverb -krāpayamāṇam -krāpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria