Declension table of ?cikrīṣitavyā

Deva

FeminineSingularDualPlural
Nominativecikrīṣitavyā cikrīṣitavye cikrīṣitavyāḥ
Vocativecikrīṣitavye cikrīṣitavye cikrīṣitavyāḥ
Accusativecikrīṣitavyām cikrīṣitavye cikrīṣitavyāḥ
Instrumentalcikrīṣitavyayā cikrīṣitavyābhyām cikrīṣitavyābhiḥ
Dativecikrīṣitavyāyai cikrīṣitavyābhyām cikrīṣitavyābhyaḥ
Ablativecikrīṣitavyāyāḥ cikrīṣitavyābhyām cikrīṣitavyābhyaḥ
Genitivecikrīṣitavyāyāḥ cikrīṣitavyayoḥ cikrīṣitavyānām
Locativecikrīṣitavyāyām cikrīṣitavyayoḥ cikrīṣitavyāsu

Adverb -cikrīṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria