Declension table of ?krīyamāṇa

Deva

MasculineSingularDualPlural
Nominativekrīyamāṇaḥ krīyamāṇau krīyamāṇāḥ
Vocativekrīyamāṇa krīyamāṇau krīyamāṇāḥ
Accusativekrīyamāṇam krīyamāṇau krīyamāṇān
Instrumentalkrīyamāṇena krīyamāṇābhyām krīyamāṇaiḥ krīyamāṇebhiḥ
Dativekrīyamāṇāya krīyamāṇābhyām krīyamāṇebhyaḥ
Ablativekrīyamāṇāt krīyamāṇābhyām krīyamāṇebhyaḥ
Genitivekrīyamāṇasya krīyamāṇayoḥ krīyamāṇānām
Locativekrīyamāṇe krīyamāṇayoḥ krīyamāṇeṣu

Compound krīyamāṇa -

Adverb -krīyamāṇam -krīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria