Declension table of ?krītavatī

Deva

FeminineSingularDualPlural
Nominativekrītavatī krītavatyau krītavatyaḥ
Vocativekrītavati krītavatyau krītavatyaḥ
Accusativekrītavatīm krītavatyau krītavatīḥ
Instrumentalkrītavatyā krītavatībhyām krītavatībhiḥ
Dativekrītavatyai krītavatībhyām krītavatībhyaḥ
Ablativekrītavatyāḥ krītavatībhyām krītavatībhyaḥ
Genitivekrītavatyāḥ krītavatyoḥ krītavatīnām
Locativekrītavatyām krītavatyoḥ krītavatīṣu

Compound krītavati - krītavatī -

Adverb -krītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria