Declension table of krīyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | krīyamāṇam | krīyamāṇe | krīyamāṇāni |
Vocative | krīyamāṇa | krīyamāṇe | krīyamāṇāni |
Accusative | krīyamāṇam | krīyamāṇe | krīyamāṇāni |
Instrumental | krīyamāṇena | krīyamāṇābhyām | krīyamāṇaiḥ |
Dative | krīyamāṇāya | krīyamāṇābhyām | krīyamāṇebhyaḥ |
Ablative | krīyamāṇāt | krīyamāṇābhyām | krīyamāṇebhyaḥ |
Genitive | krīyamāṇasya | krīyamāṇayoḥ | krīyamāṇānām |
Locative | krīyamāṇe | krīyamāṇayoḥ | krīyamāṇeṣu |