Declension table of ?cikrīṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativecikrīṣaṇīyā cikrīṣaṇīye cikrīṣaṇīyāḥ
Vocativecikrīṣaṇīye cikrīṣaṇīye cikrīṣaṇīyāḥ
Accusativecikrīṣaṇīyām cikrīṣaṇīye cikrīṣaṇīyāḥ
Instrumentalcikrīṣaṇīyayā cikrīṣaṇīyābhyām cikrīṣaṇīyābhiḥ
Dativecikrīṣaṇīyāyai cikrīṣaṇīyābhyām cikrīṣaṇīyābhyaḥ
Ablativecikrīṣaṇīyāyāḥ cikrīṣaṇīyābhyām cikrīṣaṇīyābhyaḥ
Genitivecikrīṣaṇīyāyāḥ cikrīṣaṇīyayoḥ cikrīṣaṇīyānām
Locativecikrīṣaṇīyāyām cikrīṣaṇīyayoḥ cikrīṣaṇīyāsu

Adverb -cikrīṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria