Declension table of ?krītavat

Deva

MasculineSingularDualPlural
Nominativekrītavān krītavantau krītavantaḥ
Vocativekrītavan krītavantau krītavantaḥ
Accusativekrītavantam krītavantau krītavataḥ
Instrumentalkrītavatā krītavadbhyām krītavadbhiḥ
Dativekrītavate krītavadbhyām krītavadbhyaḥ
Ablativekrītavataḥ krītavadbhyām krītavadbhyaḥ
Genitivekrītavataḥ krītavatoḥ krītavatām
Locativekrītavati krītavatoḥ krītavatsu

Compound krītavat -

Adverb -krītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria