Declension table of cikrīṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cikrīṣitavatī | cikrīṣitavatyau | cikrīṣitavatyaḥ |
Vocative | cikrīṣitavati | cikrīṣitavatyau | cikrīṣitavatyaḥ |
Accusative | cikrīṣitavatīm | cikrīṣitavatyau | cikrīṣitavatīḥ |
Instrumental | cikrīṣitavatyā | cikrīṣitavatībhyām | cikrīṣitavatībhiḥ |
Dative | cikrīṣitavatyai | cikrīṣitavatībhyām | cikrīṣitavatībhyaḥ |
Ablative | cikrīṣitavatyāḥ | cikrīṣitavatībhyām | cikrīṣitavatībhyaḥ |
Genitive | cikrīṣitavatyāḥ | cikrīṣitavatyoḥ | cikrīṣitavatīnām |
Locative | cikrīṣitavatyām | cikrīṣitavatyoḥ | cikrīṣitavatīṣu |