तिङन्तावली क्री१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्रीणाति क्रीणीतः क्रीणन्ति
मध्यमक्रीणासि क्रीणीथः क्रीणीथ
उत्तमक्रीणामि क्रीणीवः क्रीणीमः


आत्मनेपदेएकद्विबहु
प्रथमक्रीणीते क्रीणाते क्रीणते
मध्यमक्रीणीषे क्रीणाथे क्रीणीध्वे
उत्तमक्रीणे क्रीणीवहे क्रीणीमहे


कर्मणिएकद्विबहु
प्रथमक्रीयते क्रीयेते क्रीयन्ते
मध्यमक्रीयसे क्रीयेथे क्रीयध्वे
उत्तमक्रीये क्रीयावहे क्रीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्रीणात् अक्रीणीताम् अक्रीणन्
मध्यमअक्रीणाः अक्रीणीतम् अक्रीणीत
उत्तमअक्रीणाम् अक्रीणीव अक्रीणीम


आत्मनेपदेएकद्विबहु
प्रथमअक्रीणीत अक्रीणाताम् अक्रीणत
मध्यमअक्रीणीथाः अक्रीणाथाम् अक्रीणीध्वम्
उत्तमअक्रीणि अक्रीणीवहि अक्रीणीमहि


कर्मणिएकद्विबहु
प्रथमअक्रीयत अक्रीयेताम् अक्रीयन्त
मध्यमअक्रीयथाः अक्रीयेथाम् अक्रीयध्वम्
उत्तमअक्रीये अक्रीयावहि अक्रीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रीणीयात् क्रीणीयाताम् क्रीणीयुः
मध्यमक्रीणीयाः क्रीणीयातम् क्रीणीयात
उत्तमक्रीणीयाम् क्रीणीयाव क्रीणीयाम


आत्मनेपदेएकद्विबहु
प्रथमक्रीणीत क्रीणीयाताम् क्रीणीरन्
मध्यमक्रीणीथाः क्रीणीयाथाम् क्रीणीध्वम्
उत्तमक्रीणीय क्रीणीवहि क्रीणीमहि


कर्मणिएकद्विबहु
प्रथमक्रीयेत क्रीयेयाताम् क्रीयेरन्
मध्यमक्रीयेथाः क्रीयेयाथाम् क्रीयेध्वम्
उत्तमक्रीयेय क्रीयेवहि क्रीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्रीणातु क्रीणीताम् क्रीणन्तु
मध्यमक्रीणीहि क्रीणीतम् क्रीणीत
उत्तमक्रीणानि क्रीणाव क्रीणाम


आत्मनेपदेएकद्विबहु
प्रथमक्रीणीताम् क्रीणाताम् क्रीणताम्
मध्यमक्रीणीष्व क्रीणाथाम् क्रीणीध्वम्
उत्तमक्रीणै क्रीणावहै क्रीणामहै


कर्मणिएकद्विबहु
प्रथमक्रीयताम् क्रीयेताम् क्रीयन्ताम्
मध्यमक्रीयस्व क्रीयेथाम् क्रीयध्वम्
उत्तमक्रीयै क्रीयावहै क्रीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्रेष्यति क्रेष्यतः क्रेष्यन्ति
मध्यमक्रेष्यसि क्रेष्यथः क्रेष्यथ
उत्तमक्रेष्यामि क्रेष्यावः क्रेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्रेष्यते क्रेष्येते क्रेष्यन्ते
मध्यमक्रेष्यसे क्रेष्येथे क्रेष्यध्वे
उत्तमक्रेष्ये क्रेष्यावहे क्रेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्रेता क्रेतारौ क्रेतारः
मध्यमक्रेतासि क्रेतास्थः क्रेतास्थ
उत्तमक्रेतास्मि क्रेतास्वः क्रेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिक्राय चिक्रियतुः चिक्रियुः
मध्यमचिक्रेथ चिक्रयिथ चिक्रियथुः चिक्रिय
उत्तमचिक्राय चिक्रय चिक्रियिव चिक्रयिव चिक्रियिम चिक्रयिम


आत्मनेपदेएकद्विबहु
प्रथमचिक्रिये चिक्रियाते चिक्रियिरे
मध्यमचिक्रियिषे चिक्रियाथे चिक्रियिध्वे
उत्तमचिक्रिये चिक्रियिवहे चिक्रियिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रीयात् क्रीयास्ताम् क्रीयासुः
मध्यमक्रीयाः क्रीयास्तम् क्रीयास्त
उत्तमक्रीयासम् क्रीयास्व क्रीयास्म

कृदन्त

क्त
क्रीत m. n. क्रीता f.

क्तवतु
क्रीतवत् m. n. क्रीतवती f.

शतृ
क्रीणत् m. n. क्रीणती f.

शानच्
क्रीणान m. n. क्रीणाना f.

शानच् कर्मणि
क्रीयमाण m. n. क्रीयमाणा f.

लुडादेश पर
क्रेष्यत् m. n. क्रेष्यन्ती f.

लुडादेश आत्म
क्रेष्यमाण m. n. क्रेष्यमाणा f.

तव्य
क्रेतव्य m. n. क्रेतव्या f.

यत्
क्रेय m. n. क्रेया f.

अनीयर्
क्रयणीय m. n. क्रयणीया f.

लिडादेश पर
चिक्रीवस् m. n. चिक्र्युषी f.

लिडादेश आत्म
चिक्र्याण m. n. चिक्र्याणा f.

अव्यय

तुमुन्
क्रेतुम्

क्त्वा
क्रीत्वा

ल्यप्
॰क्रीय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्रापयति क्रापयतः क्रापयन्ति
मध्यमक्रापयसि क्रापयथः क्रापयथ
उत्तमक्रापयामि क्रापयावः क्रापयामः


आत्मनेपदेएकद्विबहु
प्रथमक्रापयते क्रापयेते क्रापयन्ते
मध्यमक्रापयसे क्रापयेथे क्रापयध्वे
उत्तमक्रापये क्रापयावहे क्रापयामहे


कर्मणिएकद्विबहु
प्रथमक्राप्यते क्राप्येते क्राप्यन्ते
मध्यमक्राप्यसे क्राप्येथे क्राप्यध्वे
उत्तमक्राप्ये क्राप्यावहे क्राप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्रापयत् अक्रापयताम् अक्रापयन्
मध्यमअक्रापयः अक्रापयतम् अक्रापयत
उत्तमअक्रापयम् अक्रापयाव अक्रापयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्रापयत अक्रापयेताम् अक्रापयन्त
मध्यमअक्रापयथाः अक्रापयेथाम् अक्रापयध्वम्
उत्तमअक्रापये अक्रापयावहि अक्रापयामहि


कर्मणिएकद्विबहु
प्रथमअक्राप्यत अक्राप्येताम् अक्राप्यन्त
मध्यमअक्राप्यथाः अक्राप्येथाम् अक्राप्यध्वम्
उत्तमअक्राप्ये अक्राप्यावहि अक्राप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रापयेत् क्रापयेताम् क्रापयेयुः
मध्यमक्रापयेः क्रापयेतम् क्रापयेत
उत्तमक्रापयेयम् क्रापयेव क्रापयेम


आत्मनेपदेएकद्विबहु
प्रथमक्रापयेत क्रापयेयाताम् क्रापयेरन्
मध्यमक्रापयेथाः क्रापयेयाथाम् क्रापयेध्वम्
उत्तमक्रापयेय क्रापयेवहि क्रापयेमहि


कर्मणिएकद्विबहु
प्रथमक्राप्येत क्राप्येयाताम् क्राप्येरन्
मध्यमक्राप्येथाः क्राप्येयाथाम् क्राप्येध्वम्
उत्तमक्राप्येय क्राप्येवहि क्राप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्रापयतु क्रापयताम् क्रापयन्तु
मध्यमक्रापय क्रापयतम् क्रापयत
उत्तमक्रापयाणि क्रापयाव क्रापयाम


आत्मनेपदेएकद्विबहु
प्रथमक्रापयताम् क्रापयेताम् क्रापयन्ताम्
मध्यमक्रापयस्व क्रापयेथाम् क्रापयध्वम्
उत्तमक्रापयै क्रापयावहै क्रापयामहै


कर्मणिएकद्विबहु
प्रथमक्राप्यताम् क्राप्येताम् क्राप्यन्ताम्
मध्यमक्राप्यस्व क्राप्येथाम् क्राप्यध्वम्
उत्तमक्राप्यै क्राप्यावहै क्राप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्रापयिष्यति क्रापयिष्यतः क्रापयिष्यन्ति
मध्यमक्रापयिष्यसि क्रापयिष्यथः क्रापयिष्यथ
उत्तमक्रापयिष्यामि क्रापयिष्यावः क्रापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्रापयिष्यते क्रापयिष्येते क्रापयिष्यन्ते
मध्यमक्रापयिष्यसे क्रापयिष्येथे क्रापयिष्यध्वे
उत्तमक्रापयिष्ये क्रापयिष्यावहे क्रापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्रापयिता क्रापयितारौ क्रापयितारः
मध्यमक्रापयितासि क्रापयितास्थः क्रापयितास्थ
उत्तमक्रापयितास्मि क्रापयितास्वः क्रापयितास्मः

कृदन्त

क्त
क्रापित m. n. क्रापिता f.

क्तवतु
क्रापितवत् m. n. क्रापितवती f.

शतृ
क्रापयत् m. n. क्रापयन्ती f.

शानच्
क्रापयमाण m. n. क्रापयमाणा f.

शानच् कर्मणि
क्राप्यमाण m. n. क्राप्यमाणा f.

लुडादेश पर
क्रापयिष्यत् m. n. क्रापयिष्यन्ती f.

लुडादेश आत्म
क्रापयिष्यमाण m. n. क्रापयिष्यमाणा f.

यत्
क्राप्य m. n. क्राप्या f.

अनीयर्
क्रापणीय m. n. क्रापणीया f.

तव्य
क्रापयितव्य m. n. क्रापयितव्या f.

अव्यय

तुमुन्
क्रापयितुम्

क्त्वा
क्रापयित्वा

ल्यप्
॰क्राप्य

लिट्
क्रापयाम्

सन्

लट्

आत्मनेपदेएकद्विबहु
प्रथमचिक्रीषते चिक्रीषेते चिक्रीषन्ते
मध्यमचिक्रीषसे चिक्रीषेथे चिक्रीषध्वे
उत्तमचिक्रीषे चिक्रीषावहे चिक्रीषामहे


कर्मणिएकद्विबहु
प्रथमचिक्रीष्यते चिक्रीष्येते चिक्रीष्यन्ते
मध्यमचिक्रीष्यसे चिक्रीष्येथे चिक्रीष्यध्वे
उत्तमचिक्रीष्ये चिक्रीष्यावहे चिक्रीष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअचिक्रीषत अचिक्रीषेताम् अचिक्रीषन्त
मध्यमअचिक्रीषथाः अचिक्रीषेथाम् अचिक्रीषध्वम्
उत्तमअचिक्रीषे अचिक्रीषावहि अचिक्रीषामहि


कर्मणिएकद्विबहु
प्रथमअचिक्रीष्यत अचिक्रीष्येताम् अचिक्रीष्यन्त
मध्यमअचिक्रीष्यथाः अचिक्रीष्येथाम् अचिक्रीष्यध्वम्
उत्तमअचिक्रीष्ये अचिक्रीष्यावहि अचिक्रीष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमचिक्रीषेत चिक्रीषेयाताम् चिक्रीषेरन्
मध्यमचिक्रीषेथाः चिक्रीषेयाथाम् चिक्रीषेध्वम्
उत्तमचिक्रीषेय चिक्रीषेवहि चिक्रीषेमहि


कर्मणिएकद्विबहु
प्रथमचिक्रीष्येत चिक्रीष्येयाताम् चिक्रीष्येरन्
मध्यमचिक्रीष्येथाः चिक्रीष्येयाथाम् चिक्रीष्येध्वम्
उत्तमचिक्रीष्येय चिक्रीष्येवहि चिक्रीष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमचिक्रीषताम् चिक्रीषेताम् चिक्रीषन्ताम्
मध्यमचिक्रीषस्व चिक्रीषेथाम् चिक्रीषध्वम्
उत्तमचिक्रीषै चिक्रीषावहै चिक्रीषामहै


कर्मणिएकद्विबहु
प्रथमचिक्रीष्यताम् चिक्रीष्येताम् चिक्रीष्यन्ताम्
मध्यमचिक्रीष्यस्व चिक्रीष्येथाम् चिक्रीष्यध्वम्
उत्तमचिक्रीष्यै चिक्रीष्यावहै चिक्रीष्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमचिक्रीष्यते चिक्रीष्येते चिक्रीष्यन्ते
मध्यमचिक्रीष्यसे चिक्रीष्येथे चिक्रीष्यध्वे
उत्तमचिक्रीष्ये चिक्रीष्यावहे चिक्रीष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचिक्रीषिता चिक्रीषितारौ चिक्रीषितारः
मध्यमचिक्रीषितासि चिक्रीषितास्थः चिक्रीषितास्थ
उत्तमचिक्रीषितास्मि चिक्रीषितास्वः चिक्रीषितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमचिचिक्रीषे चिचिक्रीषाते चिचिक्रीषिरे
मध्यमचिचिक्रीषिषे चिचिक्रीषाथे चिचिक्रीषिध्वे
उत्तमचिचिक्रीषे चिचिक्रीषिवहे चिचिक्रीषिमहे

कृदन्त

क्त
चिक्रीषित m. n. चिक्रीषिता f.

क्तवतु
चिक्रीषितवत् m. n. चिक्रीषितवती f.

शानच्
चिक्रीषमाण m. n. चिक्रीषमाणा f.

शानच् कर्मणि
चिक्रीष्यमाण m. n. चिक्रीष्यमाणा f.

अनीयर्
चिक्रीषणीय m. n. चिक्रीषणीया f.

यत्
चिक्रीष्य m. n. चिक्रीष्या f.

तव्य
चिक्रीषितव्य m. n. चिक्रीषितव्या f.

लिडादेश आत्म
चिचिक्रीषाण m. n. चिचिक्रीषाणा f.

अव्यय

तुमुन्
चिक्रीषितुम्

क्त्वा
चिक्रीषित्वा

ल्यप्
॰चिक्रीष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria