Declension table of ?krāpayamāṇa

Deva

MasculineSingularDualPlural
Nominativekrāpayamāṇaḥ krāpayamāṇau krāpayamāṇāḥ
Vocativekrāpayamāṇa krāpayamāṇau krāpayamāṇāḥ
Accusativekrāpayamāṇam krāpayamāṇau krāpayamāṇān
Instrumentalkrāpayamāṇena krāpayamāṇābhyām krāpayamāṇaiḥ krāpayamāṇebhiḥ
Dativekrāpayamāṇāya krāpayamāṇābhyām krāpayamāṇebhyaḥ
Ablativekrāpayamāṇāt krāpayamāṇābhyām krāpayamāṇebhyaḥ
Genitivekrāpayamāṇasya krāpayamāṇayoḥ krāpayamāṇānām
Locativekrāpayamāṇe krāpayamāṇayoḥ krāpayamāṇeṣu

Compound krāpayamāṇa -

Adverb -krāpayamāṇam -krāpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria