Declension table of ?krāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekrāpayiṣyamāṇā krāpayiṣyamāṇe krāpayiṣyamāṇāḥ
Vocativekrāpayiṣyamāṇe krāpayiṣyamāṇe krāpayiṣyamāṇāḥ
Accusativekrāpayiṣyamāṇām krāpayiṣyamāṇe krāpayiṣyamāṇāḥ
Instrumentalkrāpayiṣyamāṇayā krāpayiṣyamāṇābhyām krāpayiṣyamāṇābhiḥ
Dativekrāpayiṣyamāṇāyai krāpayiṣyamāṇābhyām krāpayiṣyamāṇābhyaḥ
Ablativekrāpayiṣyamāṇāyāḥ krāpayiṣyamāṇābhyām krāpayiṣyamāṇābhyaḥ
Genitivekrāpayiṣyamāṇāyāḥ krāpayiṣyamāṇayoḥ krāpayiṣyamāṇānām
Locativekrāpayiṣyamāṇāyām krāpayiṣyamāṇayoḥ krāpayiṣyamāṇāsu

Adverb -krāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria