Declension table of ?cikrīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecikrīṣyamāṇā cikrīṣyamāṇe cikrīṣyamāṇāḥ
Vocativecikrīṣyamāṇe cikrīṣyamāṇe cikrīṣyamāṇāḥ
Accusativecikrīṣyamāṇām cikrīṣyamāṇe cikrīṣyamāṇāḥ
Instrumentalcikrīṣyamāṇayā cikrīṣyamāṇābhyām cikrīṣyamāṇābhiḥ
Dativecikrīṣyamāṇāyai cikrīṣyamāṇābhyām cikrīṣyamāṇābhyaḥ
Ablativecikrīṣyamāṇāyāḥ cikrīṣyamāṇābhyām cikrīṣyamāṇābhyaḥ
Genitivecikrīṣyamāṇāyāḥ cikrīṣyamāṇayoḥ cikrīṣyamāṇānām
Locativecikrīṣyamāṇāyām cikrīṣyamāṇayoḥ cikrīṣyamāṇāsu

Adverb -cikrīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria