Declension table of ?kreṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekreṣyamāṇaḥ kreṣyamāṇau kreṣyamāṇāḥ
Vocativekreṣyamāṇa kreṣyamāṇau kreṣyamāṇāḥ
Accusativekreṣyamāṇam kreṣyamāṇau kreṣyamāṇān
Instrumentalkreṣyamāṇena kreṣyamāṇābhyām kreṣyamāṇaiḥ kreṣyamāṇebhiḥ
Dativekreṣyamāṇāya kreṣyamāṇābhyām kreṣyamāṇebhyaḥ
Ablativekreṣyamāṇāt kreṣyamāṇābhyām kreṣyamāṇebhyaḥ
Genitivekreṣyamāṇasya kreṣyamāṇayoḥ kreṣyamāṇānām
Locativekreṣyamāṇe kreṣyamāṇayoḥ kreṣyamāṇeṣu

Compound kreṣyamāṇa -

Adverb -kreṣyamāṇam -kreṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria