Declension table of ?krāpayitavyā

Deva

FeminineSingularDualPlural
Nominativekrāpayitavyā krāpayitavye krāpayitavyāḥ
Vocativekrāpayitavye krāpayitavye krāpayitavyāḥ
Accusativekrāpayitavyām krāpayitavye krāpayitavyāḥ
Instrumentalkrāpayitavyayā krāpayitavyābhyām krāpayitavyābhiḥ
Dativekrāpayitavyāyai krāpayitavyābhyām krāpayitavyābhyaḥ
Ablativekrāpayitavyāyāḥ krāpayitavyābhyām krāpayitavyābhyaḥ
Genitivekrāpayitavyāyāḥ krāpayitavyayoḥ krāpayitavyānām
Locativekrāpayitavyāyām krāpayitavyayoḥ krāpayitavyāsu

Adverb -krāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria