Declension table of ?cikrīṣitā

Deva

FeminineSingularDualPlural
Nominativecikrīṣitā cikrīṣite cikrīṣitāḥ
Vocativecikrīṣite cikrīṣite cikrīṣitāḥ
Accusativecikrīṣitām cikrīṣite cikrīṣitāḥ
Instrumentalcikrīṣitayā cikrīṣitābhyām cikrīṣitābhiḥ
Dativecikrīṣitāyai cikrīṣitābhyām cikrīṣitābhyaḥ
Ablativecikrīṣitāyāḥ cikrīṣitābhyām cikrīṣitābhyaḥ
Genitivecikrīṣitāyāḥ cikrīṣitayoḥ cikrīṣitānām
Locativecikrīṣitāyām cikrīṣitayoḥ cikrīṣitāsu

Adverb -cikrīṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria