Declension table of ?krāpayitavya

Deva

NeuterSingularDualPlural
Nominativekrāpayitavyam krāpayitavye krāpayitavyāni
Vocativekrāpayitavya krāpayitavye krāpayitavyāni
Accusativekrāpayitavyam krāpayitavye krāpayitavyāni
Instrumentalkrāpayitavyena krāpayitavyābhyām krāpayitavyaiḥ
Dativekrāpayitavyāya krāpayitavyābhyām krāpayitavyebhyaḥ
Ablativekrāpayitavyāt krāpayitavyābhyām krāpayitavyebhyaḥ
Genitivekrāpayitavyasya krāpayitavyayoḥ krāpayitavyānām
Locativekrāpayitavye krāpayitavyayoḥ krāpayitavyeṣu

Compound krāpayitavya -

Adverb -krāpayitavyam -krāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria