Declension table of ?krāpitavat

Deva

MasculineSingularDualPlural
Nominativekrāpitavān krāpitavantau krāpitavantaḥ
Vocativekrāpitavan krāpitavantau krāpitavantaḥ
Accusativekrāpitavantam krāpitavantau krāpitavataḥ
Instrumentalkrāpitavatā krāpitavadbhyām krāpitavadbhiḥ
Dativekrāpitavate krāpitavadbhyām krāpitavadbhyaḥ
Ablativekrāpitavataḥ krāpitavadbhyām krāpitavadbhyaḥ
Genitivekrāpitavataḥ krāpitavatoḥ krāpitavatām
Locativekrāpitavati krāpitavatoḥ krāpitavatsu

Compound krāpitavat -

Adverb -krāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria