Declension table of ?kreṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekreṣyamāṇam kreṣyamāṇe kreṣyamāṇāni
Vocativekreṣyamāṇa kreṣyamāṇe kreṣyamāṇāni
Accusativekreṣyamāṇam kreṣyamāṇe kreṣyamāṇāni
Instrumentalkreṣyamāṇena kreṣyamāṇābhyām kreṣyamāṇaiḥ
Dativekreṣyamāṇāya kreṣyamāṇābhyām kreṣyamāṇebhyaḥ
Ablativekreṣyamāṇāt kreṣyamāṇābhyām kreṣyamāṇebhyaḥ
Genitivekreṣyamāṇasya kreṣyamāṇayoḥ kreṣyamāṇānām
Locativekreṣyamāṇe kreṣyamāṇayoḥ kreṣyamāṇeṣu

Compound kreṣyamāṇa -

Adverb -kreṣyamāṇam -kreṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria