Conjugation tables of kaṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaṇḍāmi kaṇḍāvaḥ kaṇḍāmaḥ
Secondkaṇḍasi kaṇḍathaḥ kaṇḍatha
Thirdkaṇḍati kaṇḍataḥ kaṇḍanti


MiddleSingularDualPlural
Firstkaṇḍe kaṇḍāvahe kaṇḍāmahe
Secondkaṇḍase kaṇḍethe kaṇḍadhve
Thirdkaṇḍate kaṇḍete kaṇḍante


PassiveSingularDualPlural
Firstkaṇḍye kaṇḍyāvahe kaṇḍyāmahe
Secondkaṇḍyase kaṇḍyethe kaṇḍyadhve
Thirdkaṇḍyate kaṇḍyete kaṇḍyante


Imperfect

ActiveSingularDualPlural
Firstakaṇḍam akaṇḍāva akaṇḍāma
Secondakaṇḍaḥ akaṇḍatam akaṇḍata
Thirdakaṇḍat akaṇḍatām akaṇḍan


MiddleSingularDualPlural
Firstakaṇḍe akaṇḍāvahi akaṇḍāmahi
Secondakaṇḍathāḥ akaṇḍethām akaṇḍadhvam
Thirdakaṇḍata akaṇḍetām akaṇḍanta


PassiveSingularDualPlural
Firstakaṇḍye akaṇḍyāvahi akaṇḍyāmahi
Secondakaṇḍyathāḥ akaṇḍyethām akaṇḍyadhvam
Thirdakaṇḍyata akaṇḍyetām akaṇḍyanta


Optative

ActiveSingularDualPlural
Firstkaṇḍeyam kaṇḍeva kaṇḍema
Secondkaṇḍeḥ kaṇḍetam kaṇḍeta
Thirdkaṇḍet kaṇḍetām kaṇḍeyuḥ


MiddleSingularDualPlural
Firstkaṇḍeya kaṇḍevahi kaṇḍemahi
Secondkaṇḍethāḥ kaṇḍeyāthām kaṇḍedhvam
Thirdkaṇḍeta kaṇḍeyātām kaṇḍeran


PassiveSingularDualPlural
Firstkaṇḍyeya kaṇḍyevahi kaṇḍyemahi
Secondkaṇḍyethāḥ kaṇḍyeyāthām kaṇḍyedhvam
Thirdkaṇḍyeta kaṇḍyeyātām kaṇḍyeran


Imperative

ActiveSingularDualPlural
Firstkaṇḍāni kaṇḍāva kaṇḍāma
Secondkaṇḍa kaṇḍatam kaṇḍata
Thirdkaṇḍatu kaṇḍatām kaṇḍantu


MiddleSingularDualPlural
Firstkaṇḍai kaṇḍāvahai kaṇḍāmahai
Secondkaṇḍasva kaṇḍethām kaṇḍadhvam
Thirdkaṇḍatām kaṇḍetām kaṇḍantām


PassiveSingularDualPlural
Firstkaṇḍyai kaṇḍyāvahai kaṇḍyāmahai
Secondkaṇḍyasva kaṇḍyethām kaṇḍyadhvam
Thirdkaṇḍyatām kaṇḍyetām kaṇḍyantām


Future

ActiveSingularDualPlural
Firstkaṇḍiṣyāmi kaṇḍiṣyāvaḥ kaṇḍiṣyāmaḥ
Secondkaṇḍiṣyasi kaṇḍiṣyathaḥ kaṇḍiṣyatha
Thirdkaṇḍiṣyati kaṇḍiṣyataḥ kaṇḍiṣyanti


MiddleSingularDualPlural
Firstkaṇḍiṣye kaṇḍiṣyāvahe kaṇḍiṣyāmahe
Secondkaṇḍiṣyase kaṇḍiṣyethe kaṇḍiṣyadhve
Thirdkaṇḍiṣyate kaṇḍiṣyete kaṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṇḍitāsmi kaṇḍitāsvaḥ kaṇḍitāsmaḥ
Secondkaṇḍitāsi kaṇḍitāsthaḥ kaṇḍitāstha
Thirdkaṇḍitā kaṇḍitārau kaṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakaṇḍa cakaṇḍiva cakaṇḍima
Secondcakaṇḍitha cakaṇḍathuḥ cakaṇḍa
Thirdcakaṇḍa cakaṇḍatuḥ cakaṇḍuḥ


MiddleSingularDualPlural
Firstcakaṇḍe cakaṇḍivahe cakaṇḍimahe
Secondcakaṇḍiṣe cakaṇḍāthe cakaṇḍidhve
Thirdcakaṇḍe cakaṇḍāte cakaṇḍire


Benedictive

ActiveSingularDualPlural
Firstkaṇḍyāsam kaṇḍyāsva kaṇḍyāsma
Secondkaṇḍyāḥ kaṇḍyāstam kaṇḍyāsta
Thirdkaṇḍyāt kaṇḍyāstām kaṇḍyāsuḥ

Participles

Past Passive Participle
kaṇḍita m. n. kaṇḍitā f.

Past Active Participle
kaṇḍitavat m. n. kaṇḍitavatī f.

Present Active Participle
kaṇḍat m. n. kaṇḍantī f.

Present Middle Participle
kaṇḍamāna m. n. kaṇḍamānā f.

Present Passive Participle
kaṇḍyamāna m. n. kaṇḍyamānā f.

Future Active Participle
kaṇḍiṣyat m. n. kaṇḍiṣyantī f.

Future Middle Participle
kaṇḍiṣyamāṇa m. n. kaṇḍiṣyamāṇā f.

Future Passive Participle
kaṇḍitavya m. n. kaṇḍitavyā f.

Future Passive Participle
kaṇḍya m. n. kaṇḍyā f.

Future Passive Participle
kaṇḍanīya m. n. kaṇḍanīyā f.

Perfect Active Participle
cakaṇḍvas m. n. cakaṇḍuṣī f.

Perfect Middle Participle
cakaṇḍāna m. n. cakaṇḍānā f.

Indeclinable forms

Infinitive
kaṇḍitum

Absolutive
kaṇḍitvā

Absolutive
-kaṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria