Declension table of ?kaṇḍamānā

Deva

FeminineSingularDualPlural
Nominativekaṇḍamānā kaṇḍamāne kaṇḍamānāḥ
Vocativekaṇḍamāne kaṇḍamāne kaṇḍamānāḥ
Accusativekaṇḍamānām kaṇḍamāne kaṇḍamānāḥ
Instrumentalkaṇḍamānayā kaṇḍamānābhyām kaṇḍamānābhiḥ
Dativekaṇḍamānāyai kaṇḍamānābhyām kaṇḍamānābhyaḥ
Ablativekaṇḍamānāyāḥ kaṇḍamānābhyām kaṇḍamānābhyaḥ
Genitivekaṇḍamānāyāḥ kaṇḍamānayoḥ kaṇḍamānānām
Locativekaṇḍamānāyām kaṇḍamānayoḥ kaṇḍamānāsu

Adverb -kaṇḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria